SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सू०२४०-२४२। श्रीस्थाना सूत्रदीपिका वृत्तिः । ॥२१॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ जाव वेमाणियाण २४, पवं जाव लोभे वेमाणियाण २४, चउबिहे कोहे पं० त०-आभोगणियत्तिण अणाभोगणिवत्तिय उवसते अणुवसंते, एवं नेरइयाण जाव वेमाणियाण २४, एवं जाव लोमे जाव बेमाणियाण (सू० २४९)। स्थिति:-क्रमो मर्यादा राजामात्यादिमनुष्यस्थितिवदेव, देवः सामान्यो नामेति वाक्यालङ्कारे एकः कश्चित स्नातकःप्रधानः, देव एव देवानां वा स्नातक इति विग्रहः, एवमुत्तरत्रापि, नवरं पुरोहितः-शान्तिकर्मकारी 'पज्जलणे'त्ति प्रज्वलयति-दीपयति वर्णवादकरणेन मागधदिति प्रज्वलन इति । देवस्थितिप्रस्तावातद्विशेषभूतसंवाससूत्रम् , एतच्च व्यक्त, किन्तु संवासो-मैथुनार्थ संवसन, 'ठवित्ति त्वक उद्योगादीदारिकशरीरं तद्वी नारी तिची वा तहान नरस्तिर्यग वा छविरित्युच्यते । अनन्तरं संवास उतः, स च वेदलक्षणमोहोदयादिति मोहविशेषभूतकषायप्रकरणमाह-चत्तारि कसापत्ति, तुत्र कृपन्ति-विलिखन्ति कर्मक्षेत्र मुखदुःखफलयोग्य कुर्वन्ति कलुपयन्ति बा जीवगिनि निरुक्तिविधिना कषायाः, अथवा कपति-हिनस्ति देहिन इति कप-कर्म भवो वा तस्याऽऽया लाभहेतुत्वात् कर्ष वा आययन्ति-गमयन्ति देहिन इति कपायाः, उच-"कम्म कसं भवो वा, कसमाओ सिं जओ कसाया ते । कसमाययंति व जी, गमयंति कसं कसायत्ति ॥१॥ तत्र क्रोधन क्रुध्यति वा येन स क्रोध:-क्रोधमोहनीयसम्पाद्यो जीवस्य परिणलिविशेषः क्रोधमोहनीयकम वेति, एवमन्यत्रापि, नवरं जात्यादिगुणवानहमेवेत्येवं मननमवगमनं मन्यते वाऽनेनेति मानः, तथा मानं हिंसनं वश्चनमित्यर्थो मीयते वाऽनयेति माया, तथा लोभनमभिकाङ्क्षण लभ्यते वाऽनेनेति लोभः । एव'मिति यथा सामान्यतश्चत्वारः कपायास्तथा विशेषतो नारकाणा ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥२७॥ Jan Education in For Privals & Fersonal use only www.jainelibrary.org ܀
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy