________________
श्रीस्थानाङ्ग
सू०२४८-२४०।
दीपिका वृत्तिः ।
यथा-"एसो अणाइ जीवो, संसारो सागरोच दुत्तारो । नारयतिरियनरामर-भवेसु परिहिंडए जीवो ॥१॥"त्ति, एवमुत्तरत्रापि समासो, नवर विपरिणामे'त्ति विविधेन प्रकारेण परिणमनं विपरिणामो, वस्तूनामिति गम्यते, यथा"सब्वट्ठाणाई असासयाई, इह चेव (दव्य) देवलोए य । मुरअसुरनराईण, रिद्धिविसेसा सुहाई च ॥१॥" 'असुभे'त्ति अशुभत्वं संसारस्येति गम्यते, यथा-"धी संसारी जम्मि, जुयाणी परमरूवगचियओ। मरिऊण जायइ किमी, तत्व कडेवरे नियए ॥१॥" तथा 'अवाए'त्ति अपाया आश्रवाणामिति गम्यते, यथा-"कोहो य माणो य अणिग्गहीया, माया य लोभो य पवढमाणा । चत्तारि एए कसिणा कसाया, सिंचति मृलाई पुणब्भवम्स ॥१॥"। ध्यानाद् देवत्वमपि स्यादतो देवस्थितिसूत्रम्
चउब्यिहा देवट्टिई ५० त०-देवे णाममेगे । देवसिणाते णाममेगे २ देवपुरोहिते णाममेगे ३ देवपज्जलणे णाममेगे ४ । चउविहे संवासे पं० त०-देवे नाममेगे देवीए सद्धि संवास गच्छेउजा, देवे नाममेगे छवीए सद्धि संवास गच्छेज्जा, छवी णाममेगे देवीए सद्धि संवास गच्छेज्जा. छवी णाममेगे छवीए सद्धि संवास गच्छेजा (सू० २४८)। चत्तारि कसाया पंत-कोहकसाए माणकसाए मायाकसाए लोहकसाए. एवणेरइयाण जाव वेमाणियाणं २४, चउपइट्ठिए कोहे पंत-आयपइट्टिए परपइट्टिए तदुभयपइट्टिए अपइट्ठिए, एवं नेरइयाण जाव वेमाणियाण २४, एवं जाव लोभे, जाव वेमाणियाण २४, चउहि ठाणेहिं कोहुप्पत्ती सिया, त-खेत्त पडुच्च वत्थु पडुच्च सरीर पडुच्च उवहि पडुच्च, एवं णेरइयाण जाव वेमाणियाण २४, एवं जाय लोभ० वेमाणियाण २४ चउब्धिहे कोहे पं० त०-अणंताणुबंधी कोहे अपञ्चक्खाणे कोहे पच्चक्वाणावरणे कोहे संजलणे कोहे. एवं नेरइयाण
1000०००००000000000000000000000000000000000000000000000000000
॥२७॥
Jain Education
a
l
For Privals & Fersonal use only
www.jainelibrary.org