________________
• • • • • • bộ {
स्० २५७।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः । ॥२६॥
• • • • • •
-
-
-
भमाणो सो । मणसो सम्बनिरोह, कुणइ असंखेजसमएहि ॥२॥ पजत्तमेत्तबिंदिय-जहन्नवइजोगपज्जया जे उ। तदसंखगुणविहीणे, समए समए निरंभंतो ॥३॥ सब्बवयजोगरोहं, संखाईएहिं कुणइ समएहि । तत्तो य सुहुमपणगस्स, पढमसमयोववण्णस्स ॥४॥ जो किर जहन्नजोगो, तदसंखज्जगुणहीणभक्केके । समए निरंभमाणो, देवतिभागं च मुंचतो ॥५।। रुंभइ स कायजोग, संखाईएहि चेव समएहिं । तो कयजोगनिरोहो, सेलेसीभावणामेड ॥६॥" शैलेशस्येव-मेरोरिब या स्थिरता सा शैलेशीति, "हस्सक्खगई मज्जैण, जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ, तत्तियमेत्तं तओ काल ॥१॥ तणुरोहारंभाओ, झायइ मुहुमकिरियानियदि सो । वोच्छिन्नकिरियमप्पडि-बाई सेलेसिकालंमि ॥२॥"त्ति । अथ शुक्लथ्यानलक्षणान्युच्यन्ते-'अवहे 'त्ति देवादिकृतोपसर्मादिजनित भय चलन वा व्यथा, तस्या अभावो अव्यथम , तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थ - विषयस्य च स मोहस्य-मूढताया निषेधादसम्मोहः, तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचन-बुद्धया पृथकरण विवेकः, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति । अत्र विवरणगाथे-"चालिज्जइ बीहेइ व, धीरो न परीसहोबसग्गेहि । सहुयेसु न संमुज्झइ, भावेमु न देवमायाम् ॥१॥ देहविवित्तं पेच्छा, अप्पाण तह य सब्यसंजोगे । देहोवहिवुस्सन्ग, निस्संगो सव्वहा कुणइ ।।२।।"त्ति, आलम्बनसूत्र व्यक्त, अत्र गाथा-"अह खंतिमवज्व-मुत्तीओ जिणमयप्पहाणाओ । आलं णाई जेहि उ, मुक्कज्झाण समारुहइ ॥१॥ अथ तदनुप्रेक्षा उच्चन्ने-'अणंतवत्तियाणुप्पेह'त्ति अनन्ता-अत्यन्त प्रभूता वृत्तिर्वर्त्तनं यस्यासावनन्तवृत्तिरनन्ततया वा वर्तत इत्यनगन्तवर्ती लहावस्तत्ता, भवसन्तानस्येति गम्यते, तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्वर्तितानुप्रेक्षा वेति,
- -
- - -
- -
4
và 4 tỷ
॥२६९॥
ệ
Jan Education inten
về vị và
v
For Private & Personal use only
www.jainelibrary.org