________________
श्रीस्थानान
सू०२४७।
दीपिका वृत्तिः ।
॥२६॥
|| 'विचारोऽर्थव्यञ्जनयोगसङ्क्रान्ति'रिति वचनात् , सह विचारेण सविचारि, सर्वधनादित्वादिन् समासान्तः, उक्त
च-"उप्पायठिइभंगाइ-पज्जयाण जमेगदम्बंमि । नाणानयाणुसरण, पुव्यगयमुयाणुसारेण ॥१॥" सावियारमत्थवंजण-जोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवियक, सवियारमरागभावस्प ॥२॥"त्ति, एको भेदस्तथा 'एगत्तवियक्के'त्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकर्षायालम्बनतयेत्यर्थों वितर्क:-पूर्बगतश्रुताश्रयो व्यञ्जनरूपोर्थरूपो वा यस्य तदेकत्ववितर्कम् , तथा न विद्यते विचारोऽर्थव्यजनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निर्वातगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्त च-'ज पुण सुनिप्पकंप, निवायसरणप्पईवमिव चित्तं । उप्पायटिइभंगा-इयाणमेगंमि पज्जाए ॥११॥ अवियारमत्थर्वजण-जोगंतरओ तय विइयसुकं । पुचगयमुयालंबण-मेगत्तवियकमवियार ॥२॥"ति द्वितीयः, तथा 'सुहुमकिरिए'त्ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद् , अतः सूक्ष्मा क्रिया कायिकी-उच्छ्वासादिका यस्मिंस्तत्तथा, न निवर्तते-न व्यावर्त्तते इत्येवंशीलमनिवत्ति प्रवर्द्धमानतरपरिणामादिति तृतीयः, तथा 'समुच्छिन्नकिरिए त्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, 'अप्पडिवाइ'त्ति अनुपरतिस्वभावमिति चतुर्थः, आह हि-"तस्सेव य सेलेसीगयस्स सेलोव्ब निप्पकंपस्प । वोच्छिन्नकिरियमप्पडिवाइ झाणं परमसुक्कं ॥११॥"ति, इह वाऽन्त्ये शुक्लद्वये अयं क्रमः-केवली किलान्तर्मुहर्त भाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोध करोति, तत्र च-"पज्जत्तमेत्तसन्निस्स, जत्तियाई जहन्नजोगिम्स । होति मणोदव्वाई. तव्यावारो य जमेत्तो॥११॥ तुदसंखगुणविहीणे, समए समए निरु
॥२६८॥
Jaan Education
national
For Private & Personal use only
www.jainelibrary.org