________________
सू०२४७।
श्रीस्थाना
सूत्रदीपिका वृत्तिः ।
॥२६७॥
-2000000000000000000000000000000000000000000000000000000
निसग्गओं जिणप्पणीयाण । भावाण सदहण, धम्मज्झाणस त लिंग ॥१॥"ति, तत्त्वार्थश्रद्धानरूपं सम्यकत्वं धर्मस्य [धर्मध्यानस्य लिङ्गमिति हृदय, अथ धर्मस्यालम्बनान्युच्यन्ते-धर्म यानसौधारोहणार्थमालम्ब्यन्त इत्यालम्बनानि, वाचन-वाचना-विनेयाय निर्जराये सूत्रदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्त्तनेति, अनुप्रेक्षणमनुप्रेक्षा-सूत्रार्थानुस्मरणमिति । अथानुप्रेक्षा उच्यन्ते अन्विति-ध्यानस्य पश्चात् प्रेक्षणानि-पर्यालोचनानान्यनुप्रेक्षाः, तत्र-"एकोऽहं नास्ति मे कश्चिन्नाहमन्यस्य कस्यचित् । न त पश्यामि यस्याहं, नासौ भावीति यो मम ॥१॥" इत्येवमात्मन एकस्य-एकाकिनोऽसहायस्यानुप्रेक्षा-भावना एकानुप्रेक्षा, तथा-"कायः सन्निहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्पादि भगुरम् ॥१॥” इत्येवं जीवितादेरनित्यत्वस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा-जन्मजरामरणभयै-रभिद्रते व्याधि वेदनाग्रस्ते । जिनवरवचनादन्यत्र, नास्ति शरण क्वचिल्लोके ॥१॥" इत्येवमशरणस्यात्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा-"माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां, भ्रातृतां पुनः शत्रुताञ्चैव ॥१॥"इत्येवं संसारस्यचतसृषु गतिषु सर्वावस्थामु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति । अथ शुक्लध्यानमाह-'सुक्के'त्यादि हुत्तवियक्के त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम्-अर्थाद् व्यजने व्यञ्जनादर्थे तथा मनः प्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो
॥२६७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org