________________
सू०२४७1
श्रीस्थानाङ्ग
सूत्रदीपिका
हिंसाणुवंधि मोसाणुबंधि तेणाणुबंधि सारक्खणाणुबंधि, रोहस्स ण झाणस्स चत्तारि लक्खणा पं० त०ओसण्णदोसे बहुदोसे अण्णाणदोसे आमरणंतदोसे । धम्मे झाणे चउविहे चउप्पडोयारे ५०, त-आणाविजये अवायविजये विवागविजये संठाणविजये । धम्मस्स ण झाणस्स चत्तारि लक्खणा पं० त०-आणालई णिसग्गाई सुत्तरुई ओगाढरुई, धम्मस्स ण झाणस्स चत्तारि आलबणा पं०, त-वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा, धम्मस्स ण झाणस्स चत्तारि अणुप्पेहाओ पं० त०-एगाणुप्पेहा अणिञ्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा, सुक्के झाणे चउबिहे चउप्पडोयारे ५० त०--पुहुत्तवितक्के सवियारी १, पगत्तवितक्के अवियारी २, सुहुमकिरिए अणियट्टी ३. समुच्छिण्णकिरिए अप्पडिवाई ४, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पं० त०अब्बहे असंमोहे विवेगे विउस्सग्गे, सुक्कस्स णं झाणस्स चत्तारि आल'बणा ५० त०-खंती मुत्ती महवे अज्जवे, सुक्कस्स णं झाणस्स चत्तारि अणुपेहाओ पं० त-अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा (सू० २४७)।
'चत्तारित्ति सुगम चैतन्मवर, ध्यातयो-ध्यानानि, अन्तर्मुहर्तमात्र काल चित्तस्थिरतालक्षणानि, उक्तं च"अंतोमुहत्तमेतं, चित्तावत्थाणमेगवत्थुम्मि । छउमत्थाण झाण, जोगनिरोहो जिणाणतु ॥१॥"त्ति, तत्र ऋतंदुःखं तस्य निमित्तं तत्र वा भवं ऋते वा पीडिते भवमा ध्यान-दृढोऽध्यवसायः, हिंसाद्यतिक्रौर्यानुग्रत रौद्र, श्रुतचरणधर्मादनपेतं धर्म्य, शोधयत्यष्टप्रकारं कर्ममलं शुच वा क्लमयतीति शुक्र, 'चउविहे 'त्ति चतस्रो विधाभेदा यस्य तत्तथा, अमनोज्ञस्य-अनिष्टस्य, 'असमणुन्नस्स'त्ति पाठान्तरे अस्वमनोज्ञस्य-अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो वा सम्प्रयोगः-सम्बन्धस्तेन सम्प्रयुकः-सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तः अस्वमनोज्ञसम्प्रयोग
Jain Education
For Private & Personal use only
|www.jainelibrary.org