________________
सू०२२४-२२५।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
000000000000000000000000000000000000000000000000000000000000.
याच्यतेऽनयेति याचनी पानकादेः 'दाहिसि मे एत्तो अण्णतरं पाणगजाय'मित्यादिसमयप्रसिद्धक्रमेण, तथा प्रच्छनी मार्गादेः कथञ्चित् सूत्रार्थयोर्वा, तथा अनुज्ञापनी अवग्रहस्य तथा पृष्टस्य केनाप्यर्थादेाकरणी प्रतिपादनीति ॥ भाषाप्रस्तावाद् भाषाभेदानाह-'चत्तारी'त्यादि जातमुत्पत्तिधर्मक तच्च व्यक्तिवस्तु, अतो भाषाया जातानिव्यक्तिवस्तूनि भेदा:-प्रकाराः भाषाजातानि, तत्र सन्तो मुनयो गुणाः पदार्था वा तेभ्यो हितं सत्यमेकप्रथम सूत्रक्रमापेक्षया भाष्यते सा तया वा भाषण वा भाषा-काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिस्तस्या जातं-प्रकारो भाषाजातं अस्त्यात्मेत्यादिवत् , द्वितीय सूत्रक्रमादेव 'मोस'ति प्राकृतत्वान्मृषा-अनृतं नास्त्यात्मेत्यादिवत् , तृतीयं सत्यमृषा-तदुभयस्वभावं आत्माऽस्त्यकर्तेत्यादिवत् , चतुर्थमसत्यामृषा-अनुभयस्वभावं देहीत्यादिवदिति । पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री-चत्तारि वत्थे'त्यादि, स्पष्टा, नवरं शुद्ध व निर्मलतन्त्वादिकरणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, अथवा पूर्व शुद्धमासीदिदानीमपि शुद्धमेव, विपक्षौ सुज्ञानावेवेति, अथ दागन्तिकयोजना 'एवमेवे'त्यादि, शुद्धो जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया वेति 'चउभंगो'त्ति चत्वारो भङ्गाः समाहृताः चतुर्भङ्गी चतुर्भङ्ग वेति. पुंलिङ्गता चात्र प्राकृतत्वात् , तदयमों-वस्त्रवच्चत्वारो भङ्गाः पुरुषेऽपि वाच्या इति । 'एव'मिति यथा शुद्धात् शुद्धपदे परे चतुर्भङ्ग सदान्तिक वस्त्रमुक्तमेवं शुद्धपदं प्राक्पदे परिणतपदे रूपपदे च चतुर्भङ्गानि वस्त्राणि 'सपडिवक्ख'त्ति सप्रतिपक्षाणि सदान्तिकानि वाच्यानीति, तथाहि'चत्तारि वत्था पं० तं०-मुद्दे नाम एगे मुद्धपरिणए' चतुर्भगी, 'एव'मित्यादि पुरुषजातसूत्रचतुर्भगी, एवं मुद्धे मणे चउभंगी, एवं संकप्पे जाव परक्कमे एवं पुरुषेणापि, व्याख्या तु पूर्ववत् । 'चत्तारी'त्यादि, शुद्धो बहिः
10000000000000000000000000000000000000000000000000000000
॥२५६॥
Jain Education
For Private & Personal use only
www.jainelibrary.org