SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०२३६। दीपिका बृत्तिः । ॥२५४॥ संस्थानावयवादिसौन्दर्यात् ५, गृहस्थपुरुषोऽप्येव, प्रवजितस्तु संविग्नसाधुनेपथ्यधारीति ६, बोधपरिणामापेक्षाणि चत्वारि सूत्राणि, तत्र उन्नतो जात्यादिगुणैरुच्चतया वा, उन्नतमना:-प्रकृत्या औदार्यादियुक्तमनाः, एवमन्येऽपि प्रयः ७, 'एव' मिति सङ्कल्पादिसूत्रेषु चतुर्भङ्गिकातिदेशोऽकारि लाघवार्थ, सङ्कल्पो-विकल्पो मनोविशेष एव विमर्श इत्यर्थः, उन्नतत्व' चास्यौदार्यादियुक्ततया सदर्थविषयतया वा ८, प्रकृष्ट ज्ञान प्रज्ञान, सूक्ष्मार्थविवेचकत्वमित्यर्थः, तस्याश्चोन्नतत्वमविसंवादितया ९, तथा दर्शन दृष्टिः-चक्षुर्ज्ञान नयमत वा, तदुन्नतत्वमप्यविसंवादितयैवेति १०, क्रियापरिणामापेक्षमतः सूत्रत्रयं, तत्र शीलाचारः, शीलं-समाधिः, तत्प्रधानस्तस्य वाऽऽचारोऽनुष्ठानं शीलेन वा स्वभावेनाचार इति, उन्नतत्वं चास्यादृषणतया, वाचनान्तरे तु शीलसूत्रमाचारसूत्रं च भेदेनाधीयत इति११,व्यवहारः-अन्योन्यदानग्रहणादिविवादोवा, उन्नतत्वमस्य श्लाघ्यत्वेनेति १२,पराक्रमः-पुरुषकारविशेषः परेषां वा-शत्रणामाक्रमण, तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति १३, उन्नतविपर्ययत्वेन सत्र प्रणतत्वं भावनीयमिति, 'एगे पुरिसे'त्यादि, एतेषु मनःप्रभृतिषु सप्तसु चतुर्भनिकासूत्रेषु एक एव पुरुषजातालापकोऽध्येतव्यः, प्रतिपक्षो-द्वितीयपक्षो दृष्टान्तभूतो वृक्षसूत्र नास्ति, नाध्येतव्यमितियावत् , इह मनःप्रभृतीनां दान्तिकपुरुषधर्माणां दृष्टान्तभूतवृक्षेष्वसम्भवादिति । 'उज्जू 'त्ति ऋजुरवक्रो नामेति पूर्ववदेकः कश्चिद् वृक्षः तथा ऋजुरविपरीतस्वभाव औचित्येन फलादिसम्पादनादित्येकः, द्वितीये द्वितीय पद 'व'क'इति वक्रः, फलादौ विपरीतः, तृतीये प्रथम पद वक्र:-कुटिलः, चतुर्थः मृज्ञान:, अथवा पूर्व मजुरबक्रः पश्चादपि ऋजु:-अवक्रोऽथवा मृले ऋजुरन्ते च ऋजुरित्येवं चतुर्भङ्गी कार्येत्येष दृष्टान्तः १, पुरुषस्तु ऋजुरबक्रो बहिस्तात् शरीरगतिवाक्चेष्टादिभिस्तथा ऋजुरन्तनिर्मायत्वेन सुसाधुवदित्येकः, तथा ऋजुस्तथैव ॥२५४॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy