________________
सू० २३६।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२५३॥
000000000000000000000000000000000000000000000000000000000001
कण्ठचं, किन्तु वृश्च्यन्ते-छिद्यन्ते इति वृक्षाः, ते विवक्षया चत्वारः प्रज्ञप्ता भगवता, तत्र उन्नतः-उच्चो द्रव्यतया 'नामे ति सम्भावने वाक्यालङ्कारे वा 'एकः कश्चिद् वृक्षविशेषः, स च पुनरुन्नतो-जात्यादिभावेनाऽशोकादिरित्येको भङ्गः १, उन्नतो नाम द्रव्यत एव एकोऽन्यः प्रणतो-जात्यादिभावहीनो निम्बादिरित्यर्थः इति द्वितीयः२, प्रणतो नामैको द्रव्यतः खर्च इत्यर्थः स एवोन्नतो जात्यादिना भावेनाशोकादिरिति तृतीयः ३. प्रणतो द्रव्यत एव खर्चः स एव प्रणतो जात्यादिहीनो निम्बादिरिति चतुर्थः ४, अथवा पूर्वमुन्नतः- तुङ्गोऽधुनाऽप्युन्नतस्तुङ्ग एवेत्येवं कालापेक्षया चतुर्भङ्गीति १ । 'एव'मित्यादि, एवमेव वृक्षवच्चत्वारि पुरुषजातानि-पुरुषप्रकारा अनगारा अगारिणो वा, उन्नतः पुरुषः कुलैश्वर्यादिभिलौकिकगुणैः शरीरेण वा गृहस्थपर्याये पुनरुन्नतो लोकोत्तरैर्ज्ञानादिभिः प्रव्रज्यापर्यायेण अथवा उन्नतः उन्नतभवत्वेन पुनरुन्नतः शुभगतित्वेन कामदेवादिवदित्येकः, 'तहेव'त्ति वृक्षसूत्रमिवेदं, 'जाव'त्ति यावत् 'पणए नाम एगे पणए'त्ति चतुर्थभङ्गकस्तावद वाच्य, तत्र उन्नतस्तथैव, प्रणतस्तु ज्ञानविहारादिविहीनतया दुर्गतिगमनाद्वा शिथिलत्वे शैलकराजर्षिवद् ब्रह्मदत्तवद् वेति द्वितीयः, तृतीयः पुनरागतसंवेगः शैलकवन्मेतार्यवर वा, चतुर्थ उदायिनृपमारकवत्कालशौकरिकवद् वेति । एवं दृष्टान्तदान्तिकसूत्रो सामान्यतोऽभिधाय तद्विशेषसूत्राण्याह-उन्नतस्तुगतवैको वृक्ष उन्नतपरिणतोऽशुभरसादिरूपमनुन्नतत्वमपहाय शुभरसादिरूपोन्नततया परिणत इत्येकः, द्वितीये भगे प्रणतपरिणत उक्तलक्षणोन्नतत्वत्यागात् ३, एतदनुसारेण तृतीयचतुर्थी वाच्यौ, विशेषसूत्रता | चास्य पूर्वमुन्नतत्वप्रणतत्वे सामान्येनाभिहिते इह तु पूर्वावस्थातोऽवस्थान्तरगमनेन विशेषिते इति, एवं दान्तिकेऽपि परिणतसूत्रमवगन्तव्यमिति ४, परिणामश्चाकारबोधक्रियाभेदात् त्रिधा, तत्राकारमाश्रित्य रूपसूत्र. तत्रोन्नतरूपः
॥२५३॥
For Private & Personal use only
www.jainelibrary.org