________________
श्रोस्थानाङ्गसूत्र
सू०२३५॥
दीपिका
वृत्तिः
।
॥२४९॥
4܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ܪ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
कम्मपच्चायाए यावि भवइ, से ण मुंडे भवित्ता अगाराओ जाव पब्वइए, जहा दोच्चा, नवरं दीहेण परियारण सिज्झइ जाव सम्वदुक्खाणमंत करेइ, जहा से सणंकुमारे राया चाउरंतचक्कवट्टी, तच्चा अंतकिरिया ३ । अहावरा चउत्था अंतकिरिया. अप्पकम्मपच्चायाए यावि भवइ, से ण मुडे भवित्ता जाव पव्वइए सजमबहुले जाव तस्स ण णो तहप्पगारे तवे भवइ णो तहप्पगारा वेयणा भवइ, तहप्पगारे पुरिसजाए निरुद्धण परियारणं सिज्झइ जाव सव्वदुक्खाणमंत करेइ, जहा सा मरुदेवा भगवई, चउत्था अंतकिरिया ४ [सू० २३५] ।
'चत्तारि अंतकिरियाओ'इत्यादि, अस्य चाय सम्बन्धः-अनन्तरोद्देशकस्योपान्त्यसूत्रे कर्मणश्चयायुक्तमिह तु कर्मणस्तत्कार्यस्य वा भवस्यान्तक्रियोच्यत इति, अथवा श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातमित्यभिधाय यत्तदाख्यात तदभिहित तथेदमपरं तेनैवाख्यात यत्तदुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या-अन्तक्रिया-भवस्यान्तकरण, तत्र यस्य न तथाविधं तपो नापि परीषहादिजनिता तथाविधा वेदना दीर्घेण च प्रवज्यापर्यायेण सिद्धिर्भवति तस्यैका १ । यस्य तु तथाविधे तपोवेदने अल्पेनैव च प्रव्रज्यापर्यायेण सिद्धिः स्यात्तस्य द्वितीया २ । यस्य प्रकृष्टतपोवेदने दीर्घेण च पर्यायेण सिद्धिस्तस्य तृतीया ३ । यस्य पुनरविद्यमानतथाविधतपोवेदनस्य हस्वपर्यायेण सिद्धिस्तस्य चतुर्थीति ४ । अन्तक्रियाया एकस्वरूपत्वेऽपि सामग्री भेदाच्चातुर्वियमिति समुदायार्थः । अवयवार्थस्त्वयंचतस्रोऽन्तक्रियाः प्रज्ञप्ता भगवतेति गम्यते, 'तत्रे'ति सप्तमी निर्धारणे तामु चतसृषु मध्ये इत्यर्थः, खलुक्यालङ्कारे, इयमनन्तरवक्ष्यमाणत्वेन प्रत्यक्षाऽऽसन्ना प्रथमा, इतरापेक्षया आधा अन्तक्रिया, इह कश्चित्पुरुषो देवलोकादौ यात्वा ततोऽल्पैः-स्तोकैः कर्मभिः करणभूतैः प्रत्यायातः-प्रत्यागतो मानुषत्वमिति अल्पकर्मप्रत्यायातो य इति
000000000000000000000000000000000000000000000000004
॥२४॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org