SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सू०२३४-२३५॥ श्रीस्थाना सूत्रदीपिका वृत्तिः । ॥२४८॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ सर्वाण्यपीति । कर्म च पुद्गलात्मकमिति पुद्गलस्कन्धान प्रति त्रिस्थानकमाह-तिपएसिए'त्यादि, स्पष्टमिति, सर्वसूत्रेषु व्याख्यातशेष कण्ठयमिति ॥ त्रिस्थानकस्य चतुर्थोद्देशकः समाप्तः ॥ इति श्रीमत्तपागच्छाधिराजसूरीश्वरश्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छशृङ्गारहारसूरीश्वरश्रीविजयदेवसूरियुवराज्ये सकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां पण्डितश्रीकुशलवर्द्धनगणिशिष्यनगर्षि गणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपायां श्रीस्थानाङ्गदीपिकायां तृतीयमध्ययन समाप्तम् । व्याख्यात तृतीयमध्ययनम् , अधुना सङ्ख्याक्रमसंबद्धमेव चतु:स्थानकाख्यं चतुर्थ मारभ्यते अस्य चाय पूर्वेण सह विशेषसम्बन्धः-अनन्तराध्ययने विचित्रा जीवाजीवद्रव्यपर्याया उक्ताः, इहापि त एवोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्य चतुरुदेशकस्य चतुरनुयोगद्वारस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमेतत् चत्तारि अंतकिरियाओ प० त०-तत्थ खलु पढमा इमा अंतकिरिया अप्पकम्मपच्चायाए यावि भवइ, से ण' मुंडे भवित्ता अगाराओ अणगारिय' पब्वइए संजमबहुले संघरबहुले समाहिबहुले लूहे तीरट्ठी उपहाणव दुक्खक्खवे तवस्सी तस्स ण णो तहप्पगारे तवे भवइ णो तहप्पगारा वेयणा भवद तहप्पगारे पुरिसज्जाए दीहेण परियारण सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सम्बदुक्खाणमंत करेइ, जहा से भरहे राया चाउरंतवकवट्टी, पढमा अंतकिरिया १ । अहावरा दोच्चा अंतकिरिया, महाकम्मपच्चायाए यावि भवइ, से ण मुंडे भवित्ता अगाराओ अणगारिय पव्वइए संजमबहुले संवरबहुले जाव उवहाणव दुक्खक्खवे तवस्सी, तस्स ण तहप्पगारे तवे भवइ तहप्पगारा वेयणा भवइ तहप्पगारे पुरिसजाए निरुद्धण' परियारण सिज्झइ जाव अंत करेइ, जहा से गयसुकुमाले अणगारे, दोच्चा अंतकिरिया २ । अहावरा तच्चा अंतकिरिया, महा ॥२४८॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy