SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥२४७॥ Jain Education International तओ गेवेज्जविमाणपत्थडा पं० त० - हेट्ठिमगेवेज्जविमाणपत्थडे मज्झिमगेवेज्जविमाणपत्थडे उवरिमगेवेज्जविमाणपत्थडे, हेट्ठिमगेवेज्ज विमाणपत्थडे तिविहे पं० त०- हेट्ठमहे डिमगे वेज्जविमाणपत्थडे हेड्डिममज्झिमगेवेज्जविमाणपत्थडे हेमउवरिमगे वेज्जविमाणपत्थडे, मज्झिमगेवेज्जविमाणपत्थडे तिविहे पं० त०-मज्झिमहेट्टिमगेवेज्जविमाणपत्थडे मज्झिममज्झिमगेवेज्ज० मज्झिमउवरिमगेवेज्ज०, उवरिमगेवेज्जविमाणपत्थडे तिविहे पं० त०उबरिमहेट्टिमगेवेज्ज० उवरिममज्झिमगेवेज्ज० उवरिमउवरिमगेवेज्जविमाणपत्थडे (सू० २३२) । जीवा णं तिट्टाणणिव्यत्ति पोगले पावकम्मत्ताए चिणिसु वा चिणंति वा चिणिस्सति वा, त० - इत्थीणिव्यत्तिते पुरिसणिव्यत्तिते णपुंसगणिव्वत्तिते, एवं चिणडवचिणबंधउदी र वेद तह णिज्जरा चेव (सू० २३३) । तिपएसिया खंधा अनंता पण्णत्ता, एवं जाव तिगुणलुक्खा पुग्गला अनंता पत्ता ( सू० २३४ ) | तिट्ठाण समत्त । ततिय अज्झयणं समत्तं ॥ 'ओ' इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि ग्रैवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटारचनाविशेषवन्तः समूहाः । इयं च ग्रैवेयकादिविमानवासिता कर्म्मणः सकाशाद्भवतीति कर्मणस्त्रिस्थानकमाह'जीवा 'मित्यादिसूत्राणि पट्ट, तत्र त्रिभिः स्थानैः - स्त्रीवेदादिभिर्निर्वर्तितान् अर्जितान् पुद्गलान् पापकर्म्मतया - अशुभकर्म्मत्वेनोत्तरोत्तराशुभाध्यवसायतश्चितवन्तः - आसंकलनत एवमुपचितवन्तः - परिपोषणत एवं बद्धवन्तो-निर्मापणत उदीरितवन्तो -अध्यवसायवशेनानुदीर्णोदयप्रवेशनतो वेदितवन्तो अनुभवतो निर्जरितवन्तः प्रदेशपरिशादनतः, सङ्ग्रह - णीगाथार्द्धमत्र- " एवं चिणउवचिणबंधोदीवेय तह निज्जरा चेव"त्ति 'एव' मिति यथैक कालत्रयाभिलापेनोक तथा For Private & Personal Use Only सू० २३२-२३४ | ॥२४७॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy