________________
सू०२२६-२३१ ।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२४॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
खीणे'त्यादि, क्षीणमोहस्य-क्षीणमोहनीयकर्मणोऽर्हतो-जिनस्य त्रयः कर्मा शाः-कर्मप्रकृतय इति, उक्त च-"चरमे नाणावरण, पंचविहं दसण चउविगप्पं । पंचविहमंतराय, खबइत्ता केवली होइ ॥१॥"त्ति, शेष कण्ठयम् । अनन्तरमशाश्वतानां त्रिस्थानकमुक्तम् , अधुना शाश्वतानां तदाह-'अभी'त्यादिसूत्राणि सप्त कण्ठयानि । परम्पर(अनन्तर सूत्रे क्षीणमोहस्य त्रिस्थानकमुक्तमधुना तद्विशेषाणां तीर्थकृतां तदाह-'धम्मे'त्यादिप्रकरण', 'तिचउब्भाग'त्ति त्रिभिश्चतुर्भागैः-पादेः पल्योपमस्य सत्कैरूनानि त्रिचतुर्भागपल्योपमोनानि तैर्व्यतिक्रान्तैरिति । 'समणरसे'त्यादि, युगानि पञ्चवर्षमानानि कालविशेषा लोकप्रसिद्धानि वा कृतयुगादीनि तानि क्रमव्यवस्थितानि ततश्च पुरुषा गुरुशिष्यक्रमिणः पितापुत्रक्रमवन्तो वा युगानीव पुरुषयुगानि, पुरुषसिंहवत् समासः ततश्च पञ्चम्या द्वितीयार्थत्वात् तृतीय पुरुषयुग यावत् , जम्बूस्वामिन यावदित्यर्थः, 'युग'त्ति पुरुपयुगं तदपेक्षयाऽन्तकराणां-भवान्तकारिणां निर्वाणगामिनामित्यर्थः, भूमिः-कालो युगान्तकरभूमिः, इदमुक्तं भवति-भगवतो वर्द्धमानस्वामिनस्तीर्थे तस्मादेवावधेस्तृतीय पुरुष जम्बूस्वामिन यावन्निर्वाणमभूत्तत उत्तरं तद्व्यवच्छेद इति । 'मल्ली'त्यादि सूत्रद्वयं, तत्र संवाद:"एगो भगवं वीरो, पासो मल्ली य तिहिं तिहिं सएहिं"ति मल्लीजिनः स्त्रीशतैरपि त्रिभिः । 'समणे' त्यादि, 'अजिणाणं ति असर्वज्ञत्वेन जिनसंकाशानां सकलसंशयच्छेदकत्वेन सर्वे-सकला अक्षरसन्निपाता:-अकारादिसंयोगा विद्यन्ते येषां ते तथा स्वार्थि केन प्रत्ययोपादानाचेषां, विदितसकलवाङ्मयानामित्यर्थः, 'वागरमाणाण'ति व्यागृणतां व्याकुर्वतामित्यर्थः । 'तओ'त्ति सुगम, "संती कुंथू अ अरो, अरहंता चेव चक्कवट्टी य । अवसेसा तित्थयरा, मंडलिया आसि रायाणो ॥१॥"त्ति । तीर्थंकराश्चैते विमानेभ्योऽवतीर्णा इति विमान त्रिस्थानकमाह
॥२४६॥
Jan Education
For Private & Personal use only
www.jainelibrary.ory