SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सू०२२३॥ श्रीस्थाना सूत्रदीपिका वृत्तिः । ॥२४३॥ 0000000000000000000000000000000000000000000000000000004 णिस्संकिए णिक्क खिप जाव णो कलुससमावण्णे णिग्गंथ पावयण सद्दहइ पत्तियइ रोएइ से परिस्सहे अभिजु जिय अभिजुजिय अभिभवइ, णो त परिस्सहा अभिजुंजिय अभिजु जिय अभिभवति १, से ण मुण्डे भवित्ता अगाराओ अणगारिय' पव्वाइए समाणे पंचहि महव्वपहि निस्सकिए निखिए जाव परिस्सहे अभिजुजिय अभिजु जिय अभिभवइ, नो त परिस्सहा अभिमुंजिय अभिजुजिय अभिभवति २, से ण मुंडे भवित्ता अगाराओ अणगारिय' पब्वइए छहिं जीवनिकापहिं निस्संकिए जाव परिस्सहे अभिजु जिय अभिज जिय अभिभवर, णो त परिस्सहा अभिजुजिय अभिजु जिय अभिभवति ३ [सू० २२३] । 'तओ ठाणा' इत्यादि, त्रीणि स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणान्यव्यवस्थितस्यानिश्चयवतोऽपराक्रमवतो वाऽहितायाऽपथ्यायाऽसुखाय-दुःखायाऽक्षमायाऽसङ्गतत्वायाऽनिःश्रेयसायाऽमोक्षायाननुगामिकत्वाय - अशुभानुबन्धाय भवन्ति, ‘से ण'ति यस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति स शङ्कितो-देशतः सर्वतोवा संशयवान् , कानिक्षतस्तथैव, मतान्तरस्यापि साधुत्वेन मन्ता, विचिकित्सितः-फल प्रति शङ्कोपेतोऽत एव भेदसमापन्नो-द्वैधीभावमापन्नःएवमिदं न चैवमितिमतिकः, कलुषसमापन्नो-नैतदेवमितिप्रतिपत्तिकः, ततश्च निग्रन्थानामिदं नैर्ग्रन्थ प्रशस्त प्रगतं प्रथम वा वचनमिति प्रवचनमागमो, दीर्घत्वं प्राकृतत्वात् , न श्रद्धत्ते सामान्यतो न प्रत्येति-न प्रीतिविषयीकरोति, न रोचयति-न चिकीर्षाविषयीकरोति, 'त'मिति य एवंभूतस्तं प्रबजिताभास परिषद्यन्त इति परीषहाः-शुदादयोऽभियुज्याभियुज्य-सम्बन्धमुपगत्य प्रतिस्पर्ध्य वाऽभिभवन्ति-न्युक्कुर्वन्तीति, शेपं सुगमम् । उक्तविपर्ययसूत्रं प्राग्वत् , | किन्तु हितमदोषकरमिह परत्र चात्मनः परेषां च पथ्यान्नभोजनवत , सुखमानन्दस्तृषितस्य शीतलजलपान इव, ....००००००००००००000000000000000000000000000000000000000 ॥२४३॥ Jan Education Interna For Private & Personal use only www.iainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy