________________
श्रीस्थानाङ्गसूत्र
दीपिका वृत्तिः ।
॥२४०॥
Jain Education Interna
केवलिनः उक्तं च- "कसिण केवलकप्प, लोग जाणंति तह य पासंति । केवलचरितनाणी, तम्हा ते केवली होंति ||१||" इति इहापि जिनवद् व्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः, अथवा नास्ति रह:प्रच्छन्न किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात्ते अरहसः शेषं प्राग्वत् । एते च सलेश्या अपि भवन्तीति लेश्या प्रकरणमाह-
तओ लेसाओ दुब्भिगंधाओ पं० त०- कण्हलेसा णीललेसा काउलेसा १, तओ लेसाओ सुभि. गंधाओ पं० त ० तेऊ० पम्ह० सुक्कलेसा २, एवं दोग्गतिगामिणीओ ३, सोग्गतिगामिणीओ ४, संकिलिट्ठाओ ५, असंकिलिट्ठाओ ६. अमणुण्णाओ ७ मणुण्णाओ ८ अविसुद्धाओ ९, विसुद्धाओ १०, अपसत्थाओ ११, पसत्थाओ १२, सीतलुक्खाओ १३, णिडुण्हाओ १४, [सू० २२१] । तिविहे मरणे पं० त०बालमरणे पंडियमरणे वालपंडियमरणे, बालमरणे तिविहे पं० त०-ठितलेसे संकिलिट्ठलेस्से पज्जवजायलेस्से, पंडियमरणे तिविहे पं० त० - ठितलेस्से अर्सकिलिट्टलेसे अपज्जवजायलेसे, बालपंडियमरणे तिवि पं० त०-ठितलेस्से असंकिलिहलेस्से अपज्जवजायलेस्से [सू० २२२] ।
'ओ' इत्यादि सुगम, नवरं, 'दुब्भिगंथाओ'त्ति दुरभिगन्धाः दुर्गन्धाः, दुरभिगन्धत्वं च तासां पुद्गलात्मकत्वात्, पुद्गलानां च गन्धादीनामवश्यंभावादिति, आह च- "जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमस्स । इतोवि अनंतगुणो, लेसाण अप्पसत्थाणं ||१||" इति नामानुसारी चासां वर्णः कपोतवर्णा लेश्या कापोतलेश्या, धूम्रवर्णेत्यर्थः, 'सुभिगंधाओ'त्ति सुरभिगन्धाः, आह च - "जह सुरभिकुसुमगन्धो" इत्यादि, तेजो
For Private & Personal Use Only
सू० २२०-२२१२२२ ।
www.jainelibrary.org