SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०२१४। दीपिका वृत्तिः । ॥२३६॥ 'तिविहा इइिढ' इत्यादि, सूत्राणि सप्त सुगमानि, नवरं देवस्येन्द्रादेदिरैश्वर्य देवद्धिरेवं राज्ञश्चक्रवादेगणिनो-गणाधिपतेराचार्यस्येति १ । विमानानां विमानलक्षणा वा ऋद्धिः-समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्य महत्त्वं रत्नादिरमणीयत्वं चेति विमानदिः, भवति च द्वात्रिंशल्लक्षादिक सौधर्मादिषु विमानवाहुल्य, यथोक्तं-" बत्तीसट्ठावीसा बारस, अट्ट य चउरो सयसहस्सा । आरेण वंभलोगा विमाणसंखा भवे एसा ॥१॥ पंचास सत्त छच्चेव, सहस्सा लंतसुक्कसहस्सारे । सयचउरो आणयपाणएमु, तिन्नारणच्चुयए ॥२॥ इक्कारमुत्तर हेटिमेसु, सत्तुत्तरं च मज्झिमए । सयमेगं उबरिमए, पंचेव अणुत्तर विमाणा ॥ ३॥ "त्ति, उपलक्षण चैतद् भवननगराणामिति, चैक्रियकरणलक्षणा ऋद्धिः वैक्रियदिः, वैक्रियशरीरैर्दि जम्बूद्वीपद्वयमसंख्यातान् वा द्वीपसमुद्रान् पूरयन्तीति, उक्तं च भगवत्याम्-'चमरे ण भंते ! केमहिड्ढिए जाव केवतिय चण पभू विउवित्तए ?, गोयमा ! चमरे ण जाव पभू ण केवलकप्पं जंबुद्दीवं दीवं बहहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए' इत्यादि । परिचारणा-कामासेवा तदृद्धिः, अन्यान् देवानन्यसत्का देवीः स्वकीया देवीर- | भियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति । सचित्ता-स्वशरीराग्रमहिष्यादिविषया सचेतनवस्तुसम्पत् , अचेतना-वस्त्राभरणादिविषया, मिश्रा-अलङ्कृतदेव्यादिरूपा३। अतियानं-नगरप्रवेशः, तत्र ऋद्धिस्तोरणहट्टशोभाजनसम्मर्दादिलक्षणा, निर्याण-नगरान्निर्गमः, तत्र ऋद्धिः-हस्तिकल्पनसामन्तपरिवारादिका, बल-चतुरङ्ग, वाहनानि-वेसरादीनि, कोशो-भाण्डागार, कोष्ठा-धान्यभाजनानि, तेषामगारं-गेह कोष्ठागारं-धान्यगृहमित्यर्थः, तेषां तान्येव वा ऋद्धिर्या सा तथा ४ । सचित्तादिका पूर्ववद् भावनीयेति ५ । ज्ञानर्द्धिविशिष्टश्रुतसम्पत् , 00000000048488646880038888888860048088003808688864-650000 ॥२३६|| Jan Education For Private & Personal use only www.jainelibrary.ory
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy