SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥२३४॥ Jain Education Intern तिविहे पग्गलपडिघाप पण्णत्ते, त०- परमाणुपोग्गले परमाणुपोग्गल पप्प पडिहणेजा लुक्खत्ताप वा पsिहणेज्ञा लोगंते वा पsिहणेज्जा (सू० २११) । तिविहे चक्खू पं० त०- एगचक्खू बिचक्खू तिचक्खू, छमत्थे ण मस्से एगचक्खू देवे विचक्खू तहारूवे समणे वा माहणे वा उप्पण्णणाणदंसणधरे से तिचक्खू ति वतव्वं सिया ( सू० २१२) । तिविहे अभिसमागमे पं० त० उड़ढ अह तिरिय, जया णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे णाणदंसणे समुप्पज्जर से णं तप्पढमयाप उड़ढ अभिसमेइ तओ तिरियं तओ पच्छा अहे, अहोलोगे ण दुरभिगमे पन्नत्ते समणाउसो ! (सू० २१३) | 'तिविहे' इत्यादि, पुद्गलानामण्वादीनां प्रतिघातो - गतिस्खलन पुद्गलप्रतिघातः, परमाणुश्वासौ पुद्गलच परमाणुपुद्गलः, स तदन्तरं प्राप्य प्रतिहन्येत - गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तराद् गतितः प्रतिहन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावादिति । पुद्गलप्रतिघातं च सचक्षुरेव जानातीति तन्निरूप णायाह- 'तिविहे' इत्यादि, प्रायः कण्ठ्य, चक्षुर्लोचनं तद् द्रव्यतोऽक्षि भावतो ज्ञानं तद्यस्यास्तीति स तद्योगाच्चक्षुरेव चक्षुष्मानित्यर्थः । स च त्रिविधः - चक्षुः सख्याभेदात् तत्रैकं चक्षुरस्येत्येकचक्षुः एवमितरावपि, छादयतीति छद्म-ज्ञानावरणीयादि, तत्र तिष्ठतीति छद्मस्थः, स च यद्यप्यनुत्पन्न केवलज्ञानः सर्व एवोच्यते, तथापीहातिशयवत् श्रुतज्ञानादिवर्जितो विवक्षित इत्येकचक्षुः चक्षुरिन्द्रियापेक्षया देवो द्विचक्षुरिन्द्रियावधिभ्यां उत्पन्नमावरणक्षयोपशमेन ज्ञानं श्रुतावधिरूपं दर्शनं चावधिदर्शनरूपं यो धारयति -चहति स तथा य एवम्भूतः स त्रिचक्षुः, चक्षुरिन्द्रियपरमश्रुतावधिभिरिति वक्तव्यं स्यात् स हि साक्षादिवावलोकयति हेयोपादेयानि समस्तवस्तूनि, केवली त्विह न For Private & Personal Use Only | सू०२११-२१२२१३ । ॥२३४॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy