________________
श्रीस्थानाङ्ग
सूत्र
दीपिका
वृत्तिः । ॥२३३॥
Jain Education Inter
वा सुत्त अहिज्जिस्सामि, कया णं अद्द एकलविहार पडिम उवसंपज्जित्ताण विहरिस्सामि, कया ण अ अपच्छिममारणंतियसंलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिर पाओवगए काल अणवक खमाणे विहरि - सामि एवं स मणसा स वयसा स कायसा पहारेमाणे (पागडेमाणे ) णिग्गंथे महाणिज्जरे महापज्जवसाणे भवइ । तिहि ठाणेहिं समणोवासप महाणिज्जरे महापज्जवसाणे भवइ, त०-कया णं अह अप्पं वा बहुअवा परिग्गह परिच्चइस्लामि १, कया णं अहं मुडे भवित्ता अगाराओ अणगारिय पव्वद्द - स्सामि २, कया णं अह अपच्छिममारणंतियसं लेहणानूसणाझू सिप भत्तपाणपडियाइक्खि पाओगए काल अणवकखमाणे विहरिस्सामि ३ एवं स मणसा स वयसा स कायसा पागडेमाणे [पहारेमाणे ] समणोवासप महाणिजरे महापज्जवसाणे भवर (सू० २१०) ।
'तिही' त्यादि सुगम, नवरं महती निर्जरा - कर्मक्षपणा यस्य स तथा । महत्-प्रशस्तमात्यन्तिकं वा पर्यवसान - पर्यन्तं समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य यस्य स तथा अत्यन्त शुभाशयत्वादिति, 'एवं स मणस' ति एवमुक्तलक्षणं त्रयमिति, स इति साधुः 'मणस'त्ति मनसा ह्रस्वत्वं प्राकृतत्वात् एवं 'स वयस' त्ति वचसा 'स कायस 'त्ति कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि, प्रधारयन्-पर्यालोचयन क्वचित्, 'पागडेमाणे 'ति पाठस्तत्र प्रकटयन् व्यकीकुर्वन्नित्यर्थः । यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि निर्जरादिकारणानीति दर्शयन्नाह - 'तिही 'त्यादि, कण्ठ्य अनन्तरं कर्मनिर्जरोका, सा च पुद्गलपरिणामविशेषरूपेति पुद्गलपरिणामविशेषमभिधातुमाह -
For Private & Personal Use Only
सू० २१०।
॥२३३॥
www.jainelibrary.org