SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ सू०२०७-२०८1 श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२३॥ ܂ 'नेरइयाण'मित्यादि, दण्डकः कण्ठ्यः , किन्तु एवं सव्वदेवाण"ति यथा असुराणां त्रीणि शरीराणि, एवं नागकुमारादिभवनपतिव्यन्तरज्योतिष्कवैमानिकानाम् , एवं 'वाउकाइयवज्जाण"ति, वायुनां हि आहारकवर्जानि चत्वारि शरीराणीति तद्वर्जनमेवं पञ्चेन्द्रियतिरश्चामपि चत्वारि, मनुष्याणां तु पश्चापीति त इह न दर्शिताः। कल्पस्थितिव्यतिक्रामिणश्च प्रत्यनीका अपि भवन्तीति तानाह-'गुरु'मित्यादि सूत्राणि पड़ व्यक्तानि, किन्तु गृणात्यभिधत्ते तत्त्वमिति गुरुस्तं प्रतीत्याश्रित्य प्रत्यनीकाः-प्रतिकूलाः, स्थविरो जात्यादिभिः, एतत्प्रत्यनीकता चैवं-"जच्चाईहि अवघ्नं, विभासइ वट्टइ नयावि उववाए । अहिओ छिद्दप्पेही, पगासवादी अणणुलोमो ॥१॥ अहवावि वए एवं, उवएस परस्स दिति एवं तु । दसविहवेयावच्चे, कायव्वं सय न कुवंति ॥२॥"त्ति, गतिर्मानुषादिका, तत्रेहलोकस्य-प्रत्यक्षमानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पश्चाग्नितपस्विवदिहलोकप्रत्यनीकः, परलोको-जन्मान्तरं तत्प्रत्यनीक इन्द्रियार्थतत्परो, द्विधालोकप्रत्यनीकश्चौर्यादिभिरिन्द्रियार्थसाधनतत्परः, यद्वा इहलोकप्रत्यनीक इहलोकोपकारिणां भोगसाधनादीनामुपद्रवकारीहलोकप्रत्यनीकः, एवं ज्ञानादीनामुपद्रवकारी परलोकप्रत्यनीकः, उभयेषां तु द्विधालोकप्रत्यनीक इति, अथवेहलोको-मनुष्यलोकः, परलोको नारकादिरुभयमेतदेव द्वितयं, प्रत्यनीकता तु तद्वितथप्ररूपणेति, कुल चान्द्रादिक, तत्समूहो गणः कोटिकादिस्तत्समूहः सङ्घ इति, प्रत्यनीकता चैतेषामवर्णवादादिभिरिति, कुलादिलक्षण चैव-"एत्य कुलं विन्नेय, एगायरियस्स संतई जा उ । तिण्ह कुलाण मिहो पुण, साविकखाण गणो होइ ॥१॥ सव्वो वि नाणदंसण-चरणगुणविभूसियाण समणाण । समुदाओ पुण संघो, गुणसमुदाओत्ति काऊण ॥२॥" अनुकम्पामुपष्टम्भं प्रतीत्याश्रित्य तपस्वी-क्षपकः, ग्लानो-रोगादिभिरसमर्थः, .000000000000000000000000000000000000000000000000000000000 ॥२३२॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy