SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०२०६-२०७ २०८। दीपिका वृत्तिः । ॥२३०॥ परमट्ठा । अग्गहि जोग अभिग्गहि, उविंति जिणकप्पियचरित्त ॥" अग्रहे आद्ययोरभिग्रहे-पञ्चानां पिण्डषणानां योगे पञ्चानां मध्ये (द्वयोर्योमे-द्वयोर्मध्ये) एकतरस्या गृहीतपरमार्थाः, "धिइबलिया तबसूरा, निती गच्छाओ ते पुरिससीहा । बलवीरियसंघयणा, उवसग्गसहा अभीरुया ॥१॥"त्ति, 'थेरकप्पडिइत्ति, स्थविरा-आचार्यादयो गच्छप्रतिबद्धास्तेषां कल्पस्थितिः स्थविरकल्पस्थितिः, सा च-"पव्वज्जा सिक्खावय-मत्थग्गहणं च अनियओ वासो। निप्फत्ती य विहारो, सामायारी ठिई चेव ॥१॥"इत्यादिकेति, इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं निर्विशमानक तदनन्तरं निर्विष्टकायिक तदनन्तरं जिनकल्पः स्थविरकल्पो वा भवतीति सामायिककल्पस्थित्यादिकः सूत्रयोः क्रमोपन्यास इति । उक्तकल्पस्थितिव्यतिक्रामिणो नारकादिशरीरिणो भवन्तीति तत्स्वरूप(तच्छरीर) निरूपणायाह नेरइयाण तओ सरीरगा पण्णत्ता, त-वेउविए तेयए कम्मए, असुरकुमाराण तओ सरीरगा पं. त०-वेउब्बिए० पव' चेव, एवं सब्वेसि देवाण, पुढविकाइयाण तओ सरीरगा ५० त०-ओरालिये तेयए कम्मए, एवं वाउकाइयवज्जाण जाव चउरिंदियाण (सू० २०७)। गुरुं पडुच्च तओ पडिणीया पं० त-आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीप १, गई पडुच्च तओ पडिणीया ५० त०-इहलोगपडिणीप परलोगपडिणीए दुहओ लोगपडिणीए २, समूह पडुच्च तओ पडिणीया पं० त०-कुलपडिणीए गणपडिणीप संघपडिणीए ३, अणुकंपं पडुच्च तओ पडिणीया पंत-तवस्सिपडिणीप गिलाणपडिणीए सेहपडिणीए ४, भाव पडुच्च तओ पडिणीया पं० त०-णाणपडिणीप दसणपडिणीए चरित्तपडिणीए ५. सुय' पदुच्च तओ पडिणीया ५० त०-सुत्तपडिणीए अत्थपडिणीए तदुभयपडिणीए ६, (सू० २०८) । 00000000000000000000000000000000000000००००००००००००००००० ॥२३०॥ Jain Education Interridha For Private & Fersonal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy