SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र दीपिका वृत्तिः । ॥२२६॥ Jain Education Interna पयितुं, तथा संभोक्तुमुपध्यादिना, एवमनाभोगात् संभुक्ताश्च संवासयितुमात्मसमीप आसयितुं न कल्पन्त इति प्रक्रम इति । कथञ्चित् संवासिता अपि वाचनाया अयोग्या न वाचनीया इति तानाह तओ अवायणिज्जा पं० त०- अविणीए विगतीए पडिबद्धे अवितोसवितपाहुडे, तओ कप्पंति वाइत्तर, त० - विणीप अविगतिपडिबद्धे वितोसवितपाहुडे । तओ दुसण्णप्पा पं० त० - दुठे मूढे बुग्गाहिए, तओ सुसण्णप्पा पं० त० - अवुट्ठे अमूढे अबुग्गाहिए (सू० २०३ ) | 'तओ'त्ति सुगम', नवरमवाचनीयाः सूत्रं न पाठनीयाः, अत एवार्थमप्यश्रावणीयाः, सूत्रादर्थस्य गुरुत्वात्, तत्राविनीतः सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषः, उक्त च - "विणयाहीया य विज्जा, देइ फल इह परे य लोयंमि । न फलंतविणयगहिया, सस्साणि व तोयहीणाई || १|| "ति, तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धोऽनुपधानकारीति भावः इहापि दोष एव यदाह - "अतवो न होइ जोग्गो, न य फलए इच्छिय फलं विज्जा । अवि फल विउलमगुणा, साहणहीणा जहा विज्जा || १ || "त्ति, तथाऽव्यवसितमनुपशान्तं प्राभृतमित्र प्राभृतं नरकपालकौशलक परमक्रोधो यस्य सोऽव्यवसितप्राभृतः उक्तं च- "अप्पे वि पारमाणि, अवराहे वयइ खामिय ं त ं च । बहुसो उदीरयंतो, अविओसियपाहुडो स खलु || १||" 'पारमाणि" परमक्रोधसमुद्घातं व्रजतीति भावः । एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊपरक्षिप्तवीजवदिति, आह च- “दुविहो उ परिच्चाओ, इह चोयण कलह देवयाछ । परलोम्म य अफलं खित्तं पिव ऊसरे वीर्य || १|| "ति एतद्विपर्ययसूत्र सुगमम् । श्रुतदानस्या For Private & Personal Use Only सू० २०२-२०३ । ॥२२६॥ : www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy