________________
सू०२०१-२०२।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२२५॥
0000000000000000000000000000000000000000000000000000004
कुर्वन् , तथा अन्यधार्मिकाः-शाक्यादयो गृहस्था वा तेषां सत्कस्योपध्यादेः स्तेय कुर्वन्निति १, तथा हस्तेनाऽऽताडन हस्ततालस्त 'दलमाणे' ददत् , यष्टिमुष्टिलकुटादिभिर्मरणादिनिरपेक्ष आत्मनः परस्य वा प्रहरन्निति भावः, उक्तं च-"उक्कोस बहुसो वा, पदुद्दचित्तो व तेणिय कुणइ । पहरइ य जो सपकूखे, णिरविक्खो घोरपरिणामो ॥१॥"त्ति पूर्वोक्तप्रायश्चित्तं प्रजाजनादियुक्तस्य भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रपटूकमाह
तओ न कप्पति पव्वावित्तए, त-पंडए वातिए कीवे १, पव मुंडावित्तग २, सिक्खावेत्तए ३, उवट्ठावेत्तए ४, संभुंजावेत्तए ५, संवासेत्तए ६, (सू० २०२)।
___ 'तओ न कप्पंति पञ्चावित्तए' इत्यादिक कण्ठय, किन्तु पण्डक-नपुंसक, तच्च लक्षणादिना विज्ञाय परिहर्तव्य, लक्षणानि चास्य-"महिलासहावो सरवन्नभेओ, मेंहें महंतं मउया अ वाणी । ससद्दगं मुत्तमफेणग च, एयाणि छप्पंडगलक्खणाणि ॥१॥"त्ति, तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहन कपायित तदा न शक्नोति यो वेद धारयितु यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्त 'वाहिए'त्ति पाठः, तत्र च व्याधितो रोगीत्यर्थः, तथा क्लीवोऽसमर्थः, सच चतुर्दा बृत्तितो ज्ञेयः । इह त्रयोऽप्रवाज्या उताः, त्रिस्थानकानुरोधात् , अन्यथाऽन्येप्येते सन्ति 'बालबुड्ढे इत्यादि । यथैते प्रव्राजयितु न कल्पन्ते एवमेत एव क्वचिच्छलितेन प्रबाजिता अपि सन्तो मुण्डयितु शिरोलोचनेन न कल्पन्ते । एवं शिक्षयितु-प्रत्युपेक्षणादिसामाचारी ग्राहयितु, तथा उपस्थापयितु-महावतेषु व्यवस्था
2000000000000000000000000000000000000000000000000000000001
॥२२५॥
Jan Education
For Private & Personal use only
www.jainelibrary.org