SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना सू० दीपिका वृत्तिः । ॥२२०॥ तिहिं टाणेहिं देसे पुढवीए चलेजा, जहा-महे णमिमीसे रयणप्पभाए पुढवीए ओराला पोग्गला णिवज्जेजा, तर णते उराला पोग्गला णिवतमाणा देस पुढवीए चलेज्जा १, महोरगे वा महीढिप जाव महेसक्खे इमाप रयणप्पभाए पुढबीए अहे उम्मणिमज्जण' करेमाणे देस पुढवीए चलेज्जा २, णागसुवन्नाण घा संगामंसि वट्टमाणसि देस पुढवीए चलेज्जा ३, इच्चेतेहिं तिहिं० । तिहि ठाणेहि केवलकप्पा पुढवी चलेज्जा, तंजहा-अहे ण इमीसे रयणप्पभाप पुढवीप घणवाप गुप्पेज्जा, तप ण से घणवाए गुविए समाणे घणोदहिमेपज्जा, तए ण से घणोदही पइए समाणे केवलकप्पं पुढचं चालेज्जा १, देवे वा महीढिए जाव महासोक्खे तहारुवस्स समणस्स माहणस्स वा इढि जुर्ति जस बल वीरिय पुरिसयारपरक्कम उपदंसेमाणे केवलकप्पं पुढवि चालेज्जा २, देवासुरसंगाम सि वा वट्टमाणंसि केवलकप्पा पुढवी चलेज्जा, इच्चेतेहिं तिहि (स० १९८) । तिही'त्यादि स्पष्ट, केवलं देश इति भागः, पृथिव्याः-रत्नप्रभाभिधानाया इति, 'अहे'त्ति अधः 'ओराल'त्ति उदारा-बादरा निपतेयुः-विलसापरिणामात् ततो विचटेयुरन्यतो वाऽऽगत्य तत्र लगेयुः, यन्त्रमुक्तमहोपलवत् , 'तए "ति ततस्ते निपतन्तो देशं पृथिव्याश्चलयेयुरिति पृथिवीदेशश्चलेदिति, महोरगो-व्यन्तरविशेषः, 'महिड्ढीए' परिवारादिना यावत्करणात् 'महज्जुईए' शरीरादिदीप्त्या 'महाबले' प्राणतः 'महाणुभागे वैक्रियादिकरणतः 'महेसक्खे' महेश इत्याख्या यस्येति, उन्मग्ननिमग्निकामुत्पतनिपतां कुतोऽपि दादेः कारणात्कुर्वन् देश पृथिव्याश्चलयेत् , संचलेदिति, नागकुमाराणां सुपर्णकुमाराणां च भवनपतिविशेषाणां परस्परं सग्रामे वर्तमाने-जायमाने सति 10+000000000000000000०००००००००००००००000000000000000000 ॥२२०॥ Jan Education For Private & Personal use only mwww.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy