SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृप्तिः । ॥२२९॥ Jain Education International 'i' area | 'इच्चेएहि' इत्यादि निगमनमिति । पृथिव्या देशस्य चलनमुक्तमधुना समस्तायास्तदाह'तिहिं 'ति स्पष्ट', किन्तु केवलै: केवलकल्पा, ईषदुनता चेह न विवक्ष्यते, अतः परिपूर्णेत्यर्थः परिपूर्णप्राया वेति, पृथिवी - भूः, 'अहे'त्ति अधो घनवातस्तथाविधपरिणामो वातविशेषो 'गुप्येत' व्याकुलो भवेत् क्षुभ्येदित्यर्थः, ततः सगुप्तः सन् धनोदधिं तथाविधपरिणाम जलसमूहलक्षण मेजयेत् कम्पयेत् । 'तएण 'ति ततोऽनन्तरं स घनोदधिरेजितः सन् केवलकल्पां पृथिवीं चालयेत् सा च चलेदिति, देवो वा ऋद्धि-परिवारादिरूपां, धुतिं शरीरादेः, यशः-पराक्रमकृतां ख्याति बल-शारीरं वीर्य-जीवप्रभवं, पुरुषकार - साभिमानव्यवसायं निष्पन्नफलं तमेव पराक्रममिति, पदर्शनं हि पृथिव्यादिचलन विना न भवतीति तद्दर्शयंस्तां चलयेदिति, देवाच वैमानिका असुराraayari भवप्रत्ययं वैर भवति, अभिधीयते च 'भगवत्याम् ' किंपत्तियण्णं भंते ! असुरकुमारा देवा सोहम्म कप्पं गच्छति गमिस्संति य ? गोयमा ! तेसि ण देवाण भवपच्चइए वेराणुबंधे "त्ति, ततश्च सङ्ग्रामः स्यात्, तत्र च वर्त्तमाने पृथिवी चलेत्, तत्र तेषां महान्यायामत उत्पातनिपातसम्भवादिति, 'इच्चेतेहि' इत्यादि निगमनमिति । देवासुराः सग्रामकारितयाऽनन्तरमुकाः ते च दशविधा: - 'इन्द्रसामानिकत्रायस्त्रिंशपापद्यात्मरक्षलोकपालानी कप्रकीर्णकाभियोग्यकिल्विषिकाश्चैकशः (तत्त्वा० अ० ४ ० ४) इति वचनात् । तन्मध्यवर्त्तिनः त्रिस्थान कावतारित्वात् freefuकानभिधातुमाह- तिविडा देवकिन्विसिया पं० त० - तिपलिओवमडिया १ तिसागरोवमट्टिश्या २ तेरससागरोचमट्टिया ३, aft rid ! तिपलिओयमद्वितिया देवकिम्बिसिया परिवसंति ? उपि जोइसियाण हेट्ठि सोइम्मीसाणेसु For Private & Personal Use Only | सू० १९८-१९९ । ॥२२९॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy