________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥२१६॥
Jain Education Intern
'तिविहे'त्ति अति-अतिशयेनेतो- गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्पन्नः प्रत्युत्पन्नो वर्त्तमान इत्यर्थः, न आगतोऽनागतो वर्तमानत्वमप्राप्तो भविष्यन्नित्यर्थः । कालसामान्य विधाविभज्य तद्विशेषांस्त्रिधा विभजन्नाह - 'तिविहे समए 'इत्यादिकालसूत्राणि, समयादयो द्विस्थानकाद्योदेशकवद् व्याख्येयाः, नवरं 'पोग्गलपरियट्टे' इत्यादि वृत्तौ । एते च समयादयः पुद्गलपरिवर्त्तान्ताः स्वरूपेण बहवोऽपि तत्सामान्यलक्षणमेकमर्थमाश्रित्यैकवचनान्ततयोक्ताः भवन्ति चैकादिष्वर्थेष्वेकवचनादीनीत्येकवचनादि प्ररूपयन्नाह–‘तिविहे’इत्यादि, एकोऽर्थ उच्यतेऽनेनोक्तिर्वेति वचनमेकस्यार्थस्य वचनमेकवचनमेवमितरे अपि अत्र क्रमेणोदाहरणानि - देवो देवौ देवाः । वचनाधिकारे ' अहवे' त्यादि सूत्रद्वयं' सुगम, उदाहरणानि तु स्त्रीवचनादीनां नदी नदः कुण्डं, तीतादीनां कृतवान् करोति करिष्यति । वचनं हि जीवपर्यायस्तदधिकारात् तत्पर्यायान्तराणि त्रिस्थान केऽवतारयन्नाह -
तिविहा पण्णवणा पं० त०-णाणपण्णवणा दंसणपण्णवणा चरित्तपण्णवणा १, तिविहे सम्मे प० त०-णाणसम्मे दंसणसम्मे चरितसम्म २, तिविहे उवघाते पं० त०--उग्गमोवधाते उप्पायणोवधाते एसणोवघाते ३, एवं विसोही ४ ( सू० १९४) । तिविहा आराहणा पं० त०-णाणाराहणा दंसणाराहणा चरिताराहणा ५ णाणाराहणा तिविहा पं० त०-उक्कोसा मज्झिमा जहण्णा ६, एव दंसणाराहणावि ७ चरिताराहणावि ८, तिविहे संकिलेसे पं० त०free किसे सणस किलेसे चरित्तस किलेसे ९, एवं अस किलेसेवि १०, एवमतिक्कमेवि ११, वक्कमेवि १२, अइप्यारे व १३, अणायारेवि १४ । तिन्हं अइकमाण आलोपज्जा पडिक्कमेज्जा णिदिज्जा गरहेज्जा जाव पडिवज्जेज्जा, - णाणातिक्कमे सणातिक्कमे चरित्तातिक्कमे १५ एवं वइक्कमाण १६ अइयाराण १७ अणायारा १८ (सू० १९५) । तिविहे पायच्छित्ते पं० त० - आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे १९ (सू० १९६) ।
or Private & Personal t
सू० १९३-१९४१९५-१९६ ।
॥२१६॥
www.jainelibrary.org