________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥२१५॥
Jain Education Interna
“आगंतु गारत्थजणो जहिं तु, संठाइ जं वाऽऽगमणंमि तेसिं । तं आगमो किं तु विदु वयंति, सभापवादेउमाइयं च ॥१॥"त्ति, तस्मिन्नुपाश्रयस्तदेकदेशभूतः प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति, तथा 'वियड' ति विवृतम्अनावृत, तच्च द्वेधा-अध ऊर्ध्वं च तत्र पार्श्वत एकादिदिक्षु अनावृतमधोविवृत अनाच्छादितममालगृहं चोर्ध्वविवृत ं तदेव गृहं विवृतगृहम् तस्मिन् वा, तथा वृक्षस्य - करीरादेर्निर्गलस्य मूलमधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिन् वेति । प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं प्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रम् - 'एव' मिति, एतदेव 'पडिमा पडिवन्ने' त्याद्युच्चारणीय, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं वाच्यमिति । अनुज्ञाते च गृहिणा तस्योपादानमित्युपादानसूत्रं, तदप्येवमेवेतिं, 'उवायणावित्तए'त्ति उपादातुं ग्रहीतुं प्रवेष्टुमित्यर्थः, एवं संस्तारकसूत्रत्रयमपि, नवरं पृथिवीशिला 'उगोत्ति यः प्रसिद्धः काष्ठं चासौ शिलेवायतिविस्ताराभ्यां शिला सा चेति काष्ठशिला, ' यथासंस्कृतमेवे 'ति यत्तृणादि यथोपभोगाई भवति तथैव लभ्यते इति । प्रतिमाच नियतकाला भवन्तीति कालं त्रिधाss -
तिविहे काले पं० त०-तीते पपन्ने अणागते, तिविहे समए पं० त०-तीते पपन्ने अणागते, एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरते जाव वाससतसहस्से पुव्यंगे पुग्वे जाव ओसप्पिणी, तिविधे पोग्गलपरियटे पं० त०-तीते पदुष्पस्ने अणागते ( सू० १९२) । तिविधे वयणे पं० त० - पगवयणे दुवयणे बहुवयणे, अहवा तिविधे वयणे पं० त०-इत्थवयणे पुरिसवयणे णपुंसगवयणे, अहवा तिविहे वयणे पं० त ० तीयवयणे पडपण्णवयणे अणागतवयणे ( सू० १९३ ) ।
For Private & Personal Use Only
सू० १९१-१९२१९३ ।
॥२२५॥
www.jainelibrary.org