________________
१८७।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२०८॥
000000000000000000000000000000000000000000000000000
त्वाच्चाकाशप्रतिष्ठितत्वमिति, त्रयाणां तु शुद्धतरत्वात् सर्वभावानां स्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्चात्मप्रतिष्ठितत्वमिति, न हि स्वस्वभावं विहाय परस्वभावाधिकरणा भावाः कदाचनापि भवन्तीति, यत आह"वत्थु बसइ सहावे, सत्ताओ चेयणव्व जीवम्मि । न विलक्खणतणाओ, भिन्ने [अन्यत्र छायातवे चेव ॥१॥"त्ति।। नरकेषु च मिथ्यात्वाद गतिर्जन्तूनां भवतीति अथवा नया मिथ्यादृश इति सम्बन्धान्मिथ्यात्वस्वरूपमाह
तिविहे मिच्छत्ते पं० त०-अकिरिया अविणए अण्णाणे १, अकिरिया तिविहा पं० त०-पओगकिरिया समु. दाणकिरिया अण्णाणकिरिया २, पओगकिरिया तिविहा पं० त०-मणप्पओगकिरिया वइपओगकिरिया कायपओगकिरिया ३, समुदाणकिरिया तिविहा ५० त०-अणंतरसमुदाणकिरिया परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिया ४, अण्णाणकिरिया तिविहा ५० त०-मइअण्णाणकिरिया सुतअण्णाणकिरिया विभंगअण्णाणकिरिया ५, अविणए तिविहे पं० त०-देसञ्चायी निरालंबणया णाणापेजदोसे ६, अण्णाणे तिविहे ५० त०-देसण्णाणे सब्वण्णाणे भावण्णाणे ७ (सू० १८७)। _ 'तिविहे' इत्यादिसूत्राणि सप्त सुगमानि, नवर मिथ्यात्वं विपर्यस्तश्रद्धानमिह न विवक्षित, प्रयोगक्रियादीनां वक्ष्यमाणतभेदानामसम्बद्धयमानत्वात् , ततोऽत्र मिथ्यात्वं क्रियादीनामसम्यग्रपता मिथ्यादर्शनानाभोगादिजनितो विपर्यासो दुष्टत्वमशोभनत्वमिति भावः, 'अकिरिय'त्ति नञिह दुःशब्दार्थों यथा अशीला दुःशीलेत्यर्थः, ततश्चाक्रिया-दुष्टक्रिया मिथ्यात्वाद्युपहतस्यामाक्षसाधकमनुष्ठान, यथा मिथ्यादृष्टेनिमप्यज्ञानमिति, एवमविनयोऽपि, अज्ञानमसम्यग्ज्ञानमिति, अक्रिया हि अशोभना क्रियैवाऽतोऽक्रिया त्रिविधेत्यभिधायापि प्रयोगेत्यादिना क्रियेवो
5000000000000000000000000000000000000000000000000000
॥२०८॥
Jan Education International
For Private & Fersonal use only
www.jainelibrary.org