SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सू०१८५-१८६। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२०६॥ न्नेवं कृते इदमावयोर्भविष्यतीत्याशाजननमायतिसम्प्रकाशनमिति, "वाचा पेशलया साधु, तवाहमिति चार्पणम् ५ । इति सामप्रयोगः, साम पञ्चविध स्मृतम् ॥२॥ वधश्चैव परिकलेशो, धनस्य हरण तथा । इति दण्डविधान - दण्डोऽपि त्रिविधः स्मृतः ॥३॥" संहर्ष:-स्पर्द्धा सन्तर्जन च-अस्यास्मन्मित्रवर्गस्य( विग्रहस्य) परित्राण मत्तो भविष्यतीत्यादिरूपमिति, प्रदानलक्षणमिदम्-"यः सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः । प्रतिदान तथा तस्य, गृहीतस्यानुमोदनम् ॥१॥ द्रव्यदानमपूर्व च, स्वयंग्राहप्रवर्तनम् । देयस्य प्रतिमोक्षश्च, दानं पञ्चविधं स्मृतम् ।।२।।" धनोत्सर्गो-धनसम्पत् स्वयंग्राहप्रवर्त्तनम्-परस्त्रेषु देयप्रतिमोक्ष-ऋणमोक्ष इति, प्रयोगश्चासामेवम्-"उत्तम प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, सम तुल्यपराक्रमैः ॥१॥" इति ॥ अनन्तरं जीवा धर्मतः प्ररूपिताः इदानीं पुद्गलांस्तथैव प्ररूपयन्नाह तिविहा पोग्गला पं० त०-पओगपरिणया मीसापरिणया वीससापरिणया, तिपइट्ठिया गरगा पं० त०-पुढविपइट्ठिया आगासपइट्ठिया आयपइट्ठिया, णेगमसंगहववहाराण पुढविषइट्ठिया, उज्जुसुत्तस्स आगासपतिट्टिया तिण्ह सद्दणयाण आयपइडिया (सू० १८६) । तिविह'त्ति प्रयोगपरिणताः-जीवव्यापारेण तथाविधपरिणतिमुपनीताः, यथा पटादिषु कर्मादिषु वा, 'मीस'त्ति प्रयोगविस्रसाभ्यां परिणताः, यथा पटपुद्गला एव प्रयोगेण पटतया विस्रसापरिणामेन चाऽभोगेऽपि पुराणतयेति, विस्रसा-स्वभावः तत्परिणता अभेन्द्रधनुरादिवदिति । पुद्गलप्रस्तावाद्विस्रसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाह - 'तिपइट्ठिए'त्यादि, स्फुट, केवल नरका-नारकावासाः आत्मप्रतिष्ठिता-स्वरूपप्रतिष्ठिताः । 0000000000000000000000000000000000000000000000000000 ॥२०६॥ Jan Education For Private & Fersonal use only | www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy