SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥२०४॥ Jain Education Inter जंबूद्दीवे दीवे तओ कम्मभूमीओ पं० त०-भरहे परवर महाविदेहे, एवं धायइसंडे दीवे पच्चत्थिमद्धे पुरच्छिमद्धे जाव पुक्खरवरदीवडूढपच्चत्थिमद्धे ५ ( सू० १८३) । तिविहे दंसणे पं० त० - सम्मदंसणे मिच्छ दंसणे सम्मामिच्छदंसणे १ तिविहा रुई पं० त० सम्मरुई मिच्छरुई सम्मामिच्छरुई २, तिविहे पओगे पं० त०सम्मपओगे मिच्छपओगे सम्मामिच्छपओगे ३, (सू०१८४) । तिविहे ववसाए पं०त०- धम्मिए ववसाए अधम्मिए ववसाप धम्मियाधम्मिए ववसाए ४, अहवा तिविहे ववसाए पं० त०- पञ्चकखे पच्चइप आणुगामिए ५, अहवा तिविहे ववसाप पं० त०-इहलोइप परलोइए इहलोगपरलोइए ६, इहलोइए ववसाए तिविहे पं० त० - लोइप वेइए सामइप ७, लोइए ववसाए तिविहे पं० त०-अत्थे धम्मे कामे ८, वेदिए ववसाए तिविहे पं० त० - रिउब्वेइए जउव्वेइए सामare ९, सामतिए ववसाए तिविहे पं० त०-- णाणे दंसणे चरित्ते १०, तिविहा अत्थजोणी पं० त०-साम दंडो भेदो ११, ( सू० १८५) । ''बूदीवे' त्यादिसूत्राणि साक्षादतिदेशाभ्यां पञ्च सुगमानि चेति । उक्ताः कर्मभूमयः अथ तद्गतजनधर्म्मनिरूपणायाह–‘तिविहे’त्यादिसूत्राण्येकादश कण्ठयानि, किन्तु त्रिविधं दर्शन - शुद्धाशुद्धमिश्रपुरञ्जयरूपं मिथ्यात्वमोहनीयं तथाविधदर्शनहेतुत्वादिति १, रुचिस्तु तदुदयसम्पाद्यं तत्त्वानां श्रद्धान' २, 'प्रयोग' सम्यक्त्वादिपूर्वो मनःप्रभृतिव्यापारोऽथवा सम्यगादिप्रयोगः - उचितानुचितोभयात्मक औषधादिव्यापारः ३, 'व्यवसायो' वस्तुनिर्णयः पुरुषार्थसिद्ध्यर्थमनुष्ठानं वा, स च व्यवसायिनां 'धार्मिका १ धार्मिक २ धार्मिकाधाम्मिकाणां ३' संयतासंयतदेशस - यतलक्षणानां सम्वन्धित्वादभेदेनोच्यमानस्त्रिधा भवतीति, संयमास यमदेशसं यमलक्षण विषयभेदाद्वा ४, व्यवसायो For Private & Personal Use Only सू० १८३-१८४ १८५ । ॥२०४॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy