SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२०३॥ Jain Education Internat लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकम्र्म्मकल्पतस्वनमनेन देवर्द्धयादिप्रार्थनापरिणामनिशिता सिनेति निदानं २. मिथ्या - विपरीत दर्शनं मिथ्यादर्शन मिति ३, १० । निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाह - 'तिहि "ति सङ्क्षिप्तालघूकृता विपुला विस्तीर्णाऽपि सती अन्यथाऽऽदित्यविम्बवद् दुर्दर्शः स्यादिति तेजोलेश्या - तपोविभूतिज तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं पेन स सक्षिप्तविपुलतेजोलेश्यः, आतापनानां - शीतादिभिः शरीरस्य सन्तापानां भाव आतापनता शीतातपादेः सहनमित्यर्थस्तया, 'क्षान्त्या' क्रोधनिग्रहेण क्षमा-मर्पण न त्वशऋततयेति क्षान्तिक्षमा तया, अपानकेन पारणककालादन्यत्र 'तपःकर्म्मणा' पष्ठादिनेति, अभिधीयते च भगवत्याम् - "जे णं गोसाला ! एगाए सनहाए कुम्मासपिंडियाए एगेण य वियडासणेण छछद्वेण अणिकिखत्तेण दवोकम्मेण उड़द वाहाओ पगिज्झिय २ सूराभिमुद्दे आयावणभूमीए आयावेमाणे विहरइ से ण अंतो छण्डं मासाणं संखित्तविउलतेयलेस्से भवः "त्ति ११ । 'तेमा सिय' मित्यादि, भिक्षुप्रतिमाः - साधोरभिग्रह विशेषाः, ताथ द्वादश, तत्रैकमासिक्रयादयो मासोत्तरा सप्त तिस्रः सप्तरात्रन्दिवप्रमाणाः प्रत्येकमेकाऽहोरात्रिकी एका एकरात्रिकीति, तत्र त्रिमासिकी तृतीया, तां प्रतिपन्नस्याश्रितस्य 'दत्तिः' सकृत्प्रक्षेपलक्षणेति १२ । एकरात्रिकी द्वादशी तां सम्यगननुपालयतः उन्मादश्चित्तविभ्रमो, रोगः कुष्ठादिरातङ्कः शूलविशुचिकादिः सद्योघाती, स च स चेति रोगातङ्क' ' पाउणेज्जे 'त्ति प्राप्नुयात् 'धर्मात् ' श्रुतचारित्रलक्षणाद् भ्रश्येत्, सम्यक्त्वस्यापि हान्येति, उन्मादरोगधर्म्मभ्रंशाः प्रतिमायाः सम्यगननुपालनाजन्या 'अहितार्थार्थाः' दुःखार्था भवन्तीति हृदयम् १३ । विपर्ययसूत्रमेतदनुसारतो बोद्धव्यमिति १४ ॥ उक्तरूपाणि साध्वजुष्ठानानि कर्मभूमिष्वेव भवन्तीति तन्निरूपणायाह For Private & Personal Use Only सू० १८२ । ॥२०३॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy