________________
सू० १८२॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२०॥
यस्स ण भिक्खुस्स कप्पति तओ पाणगाई पडिगाहित्तए, त-आयामए सोवीरए सुद्धविषडे ३, तिविहे उवहडे पं० त०-फलितोवहडे सुद्धोवहडे संसट्ठोवहडे ४, तिविहे उम्गहिए ५० त०-जच ओगिण्हइ ज च साहरइ ज च आसगंसि पक्खिवइ ५, तिविहा ओमोयरिया ५० त०-उवगरणोमोयरिया भत्तपाणोमोयरिया भावोमोयरिया ६, उवगरणोमोयरिया तिविहा पं० त०-एगे वत्थे एगे पादे चियत्तोवहिसातिज्जणया ७, तओ ठाणा णिग्गंथाण वा णिग्गंथीण वा अहियाय असुहाय अखमाय अणिस्सेयसाय अणाणुगामियत्ताए भवंति, त-कृयणया कक्करणया अवज्झाणया८, तओ ठाणा णिग्गंथाण वा णिग्गंथीण वा हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भवंति, त-अकूयणया अकक्करणया अणवज्झाणया ९, तओ सल्ला ५० त०-मायासल्ले णियाणसल्ले मिच्छादसणसल्ले १०, तिहिं ठाणेहि समणे णिग्गंथे सखित्तविउलतेउल्लेसे भवइ, त-आयावणयाए खंतिखमाए अपाणपण तवोकम्मेण ११ । तिमासियण भिक्खुपडिम पडिवन्नस्स अणगारस्स कप्पंति तओ दत्तीओ भोयणस्स पडिगाहित्तए तओ पाणगस्स १२, एगराइय भिक्खुपडिम सम्म अणणुपालेमाणस्स अणगारस्स इमे तओ ठाणा अहियाए असुभाए अखमाए अणिस्सेयसाए अणाणुगामियत्ताए भवंति, तं जहा-उम्माय वा लभेजा दीहकालिय वा रोगायक पाउणेज्जा केवलिपण्णत्ताओ वा धम्माओ भंसेजा १३, एगराइयं भिक्खुपडिम सम्म अणुपालेमाणस्स अणगारस्स तओ ठाणा हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भवंति, त-ओहिणाणे वा से समुप्पज्जेज्जा १ मणपज्जवणाणे वा से समुप्पज्जेज्जा २ केवलणाणे वा से समुप्पज्जेज्जा ३, १४ । (सू० १८२)।
'चउत्थे'त्यादिचतुर्दशसूत्राणि व्यक्तानि, केवलमेक पूर्वदिने द्वे उपवासदिने चतुर्थ पारणकदिने भक्तभोजनं परिहरति यत्र तपसि तच्चतुर्थभक्तं तद्यस्य स्ति स चतुर्थभक्तिकस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्रमेतत् ,
100000000000000000000000000000000000000000000000000000०००
॥२०॥
Jain Education
For Private & Personal use only
www.jainelibrary.org