________________
श्रीस्थानाङ्गसूत्र
दीपिका वृत्तिः ।
॥१९२॥
Jain Education Internatio
“जाहे ण भंते! सक्के देविंदे देवराया दिव्वाई भोग भोगाई भुंजिकामे भवइ, से कहमियाणिं पगरेति ? गोयमा ! ताहे चेवण से सक्के देविंदे देवराया एवं मह नेमिपडिख्वं विउच्चड़ [नेमिरिति चक्रधारा तद्वद्वृत्तविमानमित्यर्थः ] इत्यादि, परियान-तिर्यग्लोकावतरणादि तत्प्रयोजनं येषां तानि पारियानकानि - पालकपुष्पकादीनि वक्ष्यमाणानीति ॥ पूर्वसूत्रेषु देवा उक्ताः अधुना वैक्रियादिसाधर्म्यान्नारकान्निरूपयन्नाह—
तिविहा नेरइया पं० त०-सम्मद्दिट्टी मिच्छद्दिट्ठी सम्मामिच्छद्दिट्टी. एवं विगलिंदियवज्ज' जाव वेमाणियाण | तओ दुग्गईओ पं० त०-णेरइयदुग्गई तिरिक्खजोणिय दुग्गई मणुयदुग्गई १, तओ सुगईओ पं० त० सिद्धिसोग्गई देवसोग्गई मणुयसोग्गई २ । तओ दुग्गता पं० त०-णेरइयदुग्गया निरिक्खजोणियदुग्गया मणुस्सदुग्गया ३. तओ सुगया पं० त०-सिद्धसोगया देवसोग्गया मणुस्ससोग्गया (स०] १८१) ।
'तिविहे 'इत्यादि गतार्थ, नवर 'विगलिंदियवज्ज" ति नारकar aण्डकस्त्रिधा वाच्यः एकेन्द्रियविकलेन्द्रियान् वर्जयित्वा यतः पृथिव्यादीनां मिथ्यात्वमेव द्वित्रिचतुरिन्द्रियाणां तु न मिश्रमिति । त्रिविधदर्शनाश्च दुर्गति|सुगतियोगात् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह - 'तओ' इत्यादिसूत्रचतुष्टयं व्यक्त', परं दृष्टा गतिर्दुगतिर्मनुष्याणां दुर्गतिर्विवक्षयैव, तत्मुगतेरप्यभिधास्यमानत्वादिति, दुर्गताः - दुःस्याः मुगताः- गुस्थाः । सिद्धादिगताच तपस्विनः सन्तो भवन्तीति तत्कर्त्तव्यपरिहर्तव्यविशेषमाह
उत्थभक्तिस्स भिक्खुरस कप्पंति तओ पाणगाई' पडिगाहित्तए, तैजहा - उरसेइमे स सेहम चाउलधोयणं १. छट्टभत्तियस्स णं भिक्खुस्स कम्पति तओ पाणगाई पडिगाहित्तण, त० - तिलोदर तुसोदण जवोदय २. अट्टमभक्ति
For Private & Personal Use Only
सू० १८०-१८११८२॥
॥१०९॥
www.jainelibrary.org