________________
श्रीस्थाना
सू० १८०।
दीपिका वृत्तिः ।
चिंतिय चवण च देवलोगाओ । अइबलिय चिय ज नवि, फुट्टइ सयसकर हिययं ॥२॥" 'इच्चेएही'त्यादि निगमनम् ॥ अथ देववक्तव्यतानन्तरं तदाश्रयविमानवक्तव्यतामाह-'तिसंठिए'त्यादि, सूत्रत्रयं स्फुटमेव केवलं त्रीणि संस्थितानि-संस्थानानि येषां तानि त्रिभिर्वा प्रकारः संस्थितानि त्रिसंस्थितानि, 'तत्थ णति तेषु मध्ये 'पुक्खरकण्णिए'त्ति पुष्करकर्णिका-पद्ममध्यभागः, सा हि वृत्ता समोपरिभागा च भवति. 'सर्वत इति दिक्ष 'समन्तादिति विदिक्षु सिंघाडग"ति त्रिकोणो जलजफलविशेषः एकत' एकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः. 'अक्वाडगो' चतुरस्रः प्रतीत एव, वेदिका-मुण्डप्राकारलक्षणा, एतानि चैवंक्रमेणावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथाऽपीति, भवन्ति चात्र गाथास्ताश्चमा:-"सब्वेमु पत्थडेमु. मज्झ बट्ट अणंतरे तंसं। एयंतरचतरंसं. पुणोवि व पुणो तंस ॥१।। वर्ल्ड बट्टस्सुवरिं, तसं तंसस्स उप्परि होइ । चउरंसे चउरंसं, उटं तु विमाणसेहीओ ॥२॥ वर्ल्ड च वलयग पिव. तंस सिंघाडग पिव विमाण । चउरंसविमाणंपि य, अक्खाडगसंठिय भणिय ॥३॥ सव्वे वट्टविमाणा, एगवारा हवंति विन्नेया । तिनि य तंसविमाण, चत्तारि य हुंति चउरंसे ॥४॥ पागारपरिक्खित्ता, वट्टविमाणा हवंति सव्वेवि । चउरंसविमाणाण, चउदिसि वेइया होइ ॥५॥ जत्तो वट्टविमाण, तत्तो सस्स वेइया होइ । पागारो बोद्धव्यो, अवसेसेसु तु पासेमु ॥६।। आवलियासु विमाणा, वट्टा तसा तहेव चउरंसा । पुप्फावकिन्नया पुण, अणेगविहरूवसंठाणा ||७||" अथ प्रतिष्ठानसूत्र-प्रतिष्ठानसूत्रस्येय विभजना-"घणउदहिपइटाणा, सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपट्टाणा, तदुभयमुपइट्ठिया तीम् ॥१॥ तेण पर उवरिमगा, आगासंनरपइटिया सव्वे"ति । अवस्थितानि-शाश्वतानि वैक्रियाणि-भोगाद्यर्थ निष्पादितानि. यतोऽभिहित भगवत्या
వరించి చింతిత శిశిరం పరిధివంచితివంతం
Jan Education
For Private & Personal use only
www.jainelibrary.org
వి