SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सू० १८०। श्रीस्थानान सूत्रदीपिका वृत्तिः । ॥१९७॥ ++00000000000000000000000000000000000000000000000000000000 विशेषे पराक्रमेऽभिमान एव च निष्पादितस्वविषये इत्यर्थः, 'क्षेमे' उपद्रवाभावे सति 'सुभिक्षे मुकाले सति 'कल्यशरी रेण' नीरोगदेहेनेतिसामग्रीसद्भावेऽपि नो बहुश्रुतमधीतमित्येक, 'विसयतिसिएण"ति विषयतृषितत्वादिहलोकप्रतिबन्धादिना दीर्घश्रामण्यपर्यायापालनमिति द्वितीय, तथा ऋद्धिराचार्यत्वादौ नरेन्द्रादिपूजा, रसा-मधुरादयो मनोज्ञाः, सात-सुखमेतानि गुरूण्यादरविषया यस्य सोऽयमृद्धिरससातगुरुकस्तेन, भोगेषु-कामेषु आशंसा चाप्राप्तप्रार्थन गृद्ध च-प्राप्तातृप्तिर्यस्य स भोगाशंसागृदः, इह चानुस्वारलोपह्रस्वत्वे प्राकृततयेति, इति तृतीयम् , इत्येतैरिति निगमनम् । 'तिहिति विमानाभरणानां निष्प्रभत्वमौत्पातिक तच्चक्षुविभ्रमरूपं वा, 'कप्परुक्खग'ति चैत्यवृक्ष, 'तेयलेस्सं'ति शरीरदीप्ति सुखासिकां वा, 'इच्चेतेही'त्यादिनिगमन, भवन्ति चैवंविधानि लिङ्गानि देवानां च्यवनकाले, उक्त च-"माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥१॥"इति, 'तिहिति उद्वेग-शोक मयेतश्च्यवनीय भविष्यतीत्येक १, तथा मातुरोजः-आर्तवं पितुः शुक्र तत्तथाविधं किमपि विलीनानामतिविलीन तयोरोजःशुक्रयोरुभय-द्वयं तदुभयं तच्च तत्संसृष्टं च, संश्लिष्ट चेति वा, परस्परमेकीभूतमित्यर्थः, तदुभयसंसृष्टं तदुभयसंश्लिष्टं वा एवंलक्षणो य आहारस्तस्य-गर्भावासकालस्य प्रथमता तस्यां, प्रथमसमय एवेत्यर्थः, स आहर्त्तव्योऽभ्यवहार्यों भविष्यतीति द्वितीय, तथा कलमलोजठरद्रव्यसमूहः स एव जम्बाल:-कर्दमो यस्यां सा तथा तस्यामत एवाशुचिकायामुद्वेजनीयायाम्-उद्वेगकारिण्यां भीमायां-भयानिकायां गर्भ एव वसतिर्गर्भवसतिस्तस्यां वस्तव्यमिति तृतीयम् , अत्र गाथे भवतः-"देवा वि देवलोए, दिव्वाभरणाणुरंजियसरीरा । ज परिवडंति तत्तो, त दुखं दारुण तेसिं ॥१॥ त सुरविमाणविभवं, ॥१९॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy