________________
सू० १७५-१७६।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
300000000000000000000000000000000000000000000000000000
नोच्यत इति तद्वचन यथार्थनामेत्यर्थः, ज्वलनतपना दिवत् , तथा तस्मात्-शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टादन्यःशब्दप्रवृत्तिनिमित्तधर्मविशिष्टोऽर्थ उच्यते अनेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत् , उभयव्यतिरिक्त नोअवचन, निरर्थकमित्यर्थः, डित्थादिवत् , अथवा तस्य-आचार्यादेर्वचनं तद्वचनं तव्यतिरिक्तवचनं तदन्यवचनम्-अविवक्षितप्रणेतृविशेष नोअवचनं वचनमात्रमित्यर्थः, त्रिविधवचनप्रतिषेधस्त्ववचन, तथाहि-नोतद्वचनं घटापेक्षया पटवचनवत् , नोतदन्यवचनं घटे घटवचनवत् , अवचन वचननिवृत्तिमात्रमिति, एवं व्याख्यान्तरापेक्षयाऽपि ज्ञेयम् , तस्य-देवदत्तादेस्तस्मिन् वा घटादौ मनस्तन्मनः, ततो-देवदत्तादन्यस्य-यज्ञदत्तादेघटापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेष तु मनोमात्र नोअमन इति, एतदनुसारेणामनोऽभ्यामिति ॥ अनन्तरं संयतमनुष्यादिव्यापारा उक्ताः, इदानीं प्रायो देवव्यापारान् 'तिहिं'इत्यादिभिरष्टाभिः सूत्रैराह--
तिहि ठाणेहि अप्पबुट्टिकाए सिया, त-तस्सिं च ण देसंसि वा पएसंसि वा णो बहवे उद्गजोणिया जीवा य पुग्गला य उदगत्ताए वक्कमंति विउक्कमति चयंति उववज्जति, देवा णागा जक्खा भूया णो सम्म आराहिया भवंति, तत्थ समुट्ठियं उदगपुग्गल परिणत वासितुकाम अन्न देसं साहरंति अब्भवद्दलग च ण समुट्ठिय परिणत वासिउकाम वाउकाए विधुणति, इच्चेएहि तिहि ठाणेहि अप्पबुट्टिकाए सिया १ । तिहि ठाणेहि महाबुट्ठिकाण सिया, तंजहा-तसि च ण देसंसि वा पएसंसि वा बहवे उदगजोणिया जीवा य पुग्गला य उदगत्ताप वक्कमंति विउक्कमति चयति उववज्जंति, देवा जक्खा णागा भूया सम्ममाराहिया भवंति, अण्णत्थ समुट्ठित उदगपोग्गलं परिणय वासिउकाम त देस साहरंति अभवद्दलग च ण समुट्ठित परिणय वासिउकाम णो वाउयाओ विहुणति
Jan Education
For Private & Personal use only
www.jainelibrary.ory