SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सू०१७६-१७७। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१९॥ इच्चेएहि तिहि ठाणेहि महावुट्टिकाए सिया २ (सू० १७६) । ___मुगमानि चैतानि, किन्तु 'अप्पट्टिकाए'त्ति, अल्पः-स्तोको अविद्यमानो वा वर्षण वृष्टिः-अधःपतन वृष्टिप्रधानः कायो-जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्मयुतं वोदक वृष्टिः, तस्याः कायो-राशिष्टिकायः, अल्पचासौ वृष्टिकायश्च अल्पवृष्टिकायः स 'स्याद् ' भवेत् तस्मिंस्तत्र-मगधादौ, चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, (सूचनार्थः), णमित्यलङ्कारे, 'देशे'जनपदे प्रदेशे-तस्यैवैकदेशरूपे, वाशब्दो विकल्पाथी,उदकस्य योनयः-परिणामकारणभूता उदकयोनयस्त एवोदकयोनिका-उदकजननस्वभावा 'व्युत्क्रामन्ति' उत्पद्यन्ते 'व्यपक्रामन्ति' च्यवन्ते, एतदेव यथायोगं पर्यायत आचष्टे-च्यवन्ते, उत्पद्यन्ते क्षेत्रस्वभावादित्येक, तथा 'देवा' वैमानिकज्योतिष्काः 'नागा' नागकुमारा भवनपत्युपलक्षणमेतत् , 'यक्षा' भूता इति व्यन्तरोपलक्षणम् , अथवा देवा इति सामान्य नागादयस्तु विशेषः, एतद्ग्रहण च प्राय एपामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद् वा सूत्रगतेरिति, नो सम्यगाराधिता भवन्ति अविनयकरणाजनपदैरिति गम्यते, ततश्च तत्र-मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम्-उत्पन्नमुदकप्रधान पौद्गलपुद्गलसमूहो मेघ इत्यर्थः उदकपौद्गलं, तथा परिणत' उदकदायकावस्थाप्राप्तम् , अत एव विद्युदादिकरणाद् वर्षितुकाम सदन्य देशमङ्गादिकं संहरन्ति-नयन्तीति द्वितीय, अभ्राणि-मेघास्तैर्वलक-दुदिनमभ्रवईलक 'वाउयाओ'त्ति वायुकायः प्रचण्डवातो विधुनाति-विध्वंसयतीति तृतीयम् । 'इच्चे' इत्यादि निगमनमिति, एतद्विपर्यासादनन्तरसूत्रं मुगम, व्याख्या विपर्ययतः कार्या । तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोगेसु इच्छिज्जा माणुस लोग हव्वमागच्छित्तए, णो चेव ण संचापड ॥१९॥ Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy