SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सू०१७३-१७४। श्रीस्थानाङ्गसूत्रदीपिका वृत्तिः । ॥१८८॥ 1000000000000000000000000000000000000000000000000000000 तथा उपेत्याऽधीयतेऽस्मादित्युपाध्यायः, आह च-"संमत्तनाणदंसणजुत्तो सुत्तत्थतदुभयविहिष्णु। आयरियठाणजुग्गो, सुत्तं वाएइ उवझाओ ॥१॥" इति, तद्भाव उपाध्यायता तया, तथा गणः-साधुसमुदायो यस्याऽस्ति स्वस्वामिसम्बन्धेनासौ गणी-गणाचार्यस्तद्भावस्तत्ता, तया गणनायकतयेति भावः, तथा समिति-सङ्गता औत्सर्गिकगुणयुक्तत्वेनोचिता आचार्यादितया अनुज्ञा समनुज्ञा, तथाहि-अनुयोगाचार्यस्यौत्सर्गिकगुणा:-"तम्हा वयसंपन्ना, कालोचियगहियसयलमुत्तत्था । अणुजोगाणुन्नाए, जोगा भणिया जिणिदेहिं ॥१॥ इहरा उ मुसावाओ, पवयणखिंसा य होइ लोयंमि । सेसाण वि गुणहाणी, तित्थुच्छेओ य भावेण ॥२॥" गणाचार्योऽप्यौत्सर्गिक एवं-"सुत्तत्थे निम्माओ, पियदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपन्नो, गंभीरो लद्धिमन्तो य ॥१॥ संगहुवग्गहनिरओ, कयकरणो पवयणाणुरागी य । एवंविहो य भणिओ गणसामी जिणवरिंदेहिं ॥२॥" अथैवंविधगुणाभावे अनुज्ञाया अप्यभावात् कथमन्या समनुज्ञा भविष्यतीति?, अत्रोच्यते-उक्तगुणानां मध्यादन्यतमगुणाभावेऽपि कारणविशेषात सम्भवत्येवासौ, कथमन्यथाऽभिधीयते-"जे यावि मंदित्ति गुरुं वइत्ता, डहरे इमे अप्पमुएत्ति नच्चा । हीलंति मिच्छे पडिवज्जमाणा, करेंति आसायण ते गुरूण ॥"ति, अतः केपाश्चित् गुणानामभावेऽप्यनुज्ञा समग्रगुणभावे तु समनुज्ञेति स्थितम् , अथवा स्वस्य मनोज्ञाः-समानसामाचारीकतया अभिरुचिताः स्वमनोज्ञाः सह वा मनोज्ञेर्ज्ञानादिभिरिति समनोज्ञाः-एकसम्भोगिकाः साधवः, कथं त्रिविधा इत्याह-'आचार्यतये'त्यादि, भिक्षुक्षुल्लकेत्यादिभेदाः सन्तोऽपि न विवक्षिताः, त्रिस्थानकाधिकारादिति । एवं उवसंपय'त्ति, एव'मित्याचार्यत्वादिभित्रिधा समनुज्ञावत् । उपसंपत्तिरूपसम्पत्-ज्ञानाद्यर्थं भवदीयोऽहमित्यभ्युपगमः, तथाहि-कश्चित् स्वाचार्यादिसन्दिष्टः सम्यक्श्रुत ॥२८८॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy