________________
सू० १७२-१७३।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१८६॥
000000000000000000000000000000000000000000000000000004
ष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा, निर्ग्रन्थप्रस्तावाग्निर्ग्रन्थानेवानुष्ठानतः सप्तसूत्र्याऽऽह-तओ'इत्यादि सुगमा, नवरम् आत्मानं रागद्वेषादेरकृत्याद् भवकूपाद् वा रक्षन्तीत्यात्मरक्षाः 'धम्मियाए पडिचोयणाए'त्ति धामि केणोपदेशेननेदं भवादृशां विधातुमुचितमित्यादिना प्रेरयिता-उपदेष्टा भवति अनकूलेतरोपसर्गकारिणः, ततोऽसावुपसर्गकरणानिवर्त्तते ततोऽकृत्यसेवा न भवतीत्यात्मा रक्षितो भवतीति १, तूष्णीको वा वाचंयम उपेक्षक इत्यर्थः स्यादिति २, प्रेरणाया अविषये उपेक्षासामथ्र्ये च ततः स्थानादुत्थाय 'आय'त्ति आत्मना एकान्त-विजनमन्त-भूविभागमवक्रामेत्-गच्छेत् ३। निर्ग्रन्थस्य ग्लायतः-अशक्नुवतः, तृड्वेदनादिना अभिभूयमानस्येत्यर्थः, आहारग्रहण हि वेदनादिभिरेव कारणैरनुज्ञातम् । 'तओ'त्ति तिस्रः 'बियड'त्ति पानकाहारः, तस्य दत्तयः-एकप्रक्षेपप्रदानरूपाः प्रतिग्रहीतुम्आश्रयितु वेदनोपशमायेति, उत्कर्षः-प्रकर्षः तद्योगादुत्कर्षा उत्कर्ष वतीति वोत्कर्षा उत्कृष्टेत्यर्थः, प्रचुरपानकलक्षणा यया दिनमपि यापयति, मध्यमा ततो हीना, जघन्या यया सकृदेव वितृष्णो भवति यापनामात्र वा लभते, अथवा पानकविशेषादुत्कृष्टाद्या वाच्याः, तथाहि-कलमकाग्जिकावश्रावणादेः द्राक्षापानकादेर्वा प्रथमा १ पष्ठिकादिकाब्जिकादेमध्यमा २ तृणधान्यकाग्जिकादेरुष्णोदकस्य वा जघन्येति ३, देशकालस्वरुचिविशेषाद् वोत्कर्षादि नेयमिति ॥
तिहिं ठाणेहि समणे निग्गथे साहम्मिय संभोइय विसंभोइय करेमाणे णातिकमइ, त-सय वा दटु', सडूढस्स चा निसम्म, तच्च मोसं आउट्टति चउत्थं णो आउदृति, (सू० १७३) तिविहा अणुन्ना पंतआयरियत्ताए उवज्झायत्ताप गणित्ताए । तिविहा समणुन्ना पं० त-आयरियत्ताए उवज्झायत्ताए गणित्ताण, एवं
॥१८६॥
Jain Education
For Private & Personal use only
www.iainelibrary.org