SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥१८५॥ Jain Education Inter 'तिहि ' इत्यादि सूत्रत्रय' स्फुट, किन्तु इह मायी अकृत्यकरणकाल एव आलोचनादिकाले त्वमाय्येव आलोचनाद्यन्यथानुपपत्तेरिति ‘अहिंस’ति अय, यतो मायिन इहलोकाद्या गर्हिता भवन्ति यतश्चामायिन इहलोकाद्या प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनि स्वस्वभावं लभन्ते अतोऽहममायी भूत्वाऽऽ - लोचनादि करोमीति भावः । अनन्तर शुद्धिरुक्ता, इदानीं तत्कारिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वन्नाह तओ पुरिसजाया पं० त० - सुत्तधरे अत्थधरे तदुभयधरे (सू० १६९) कप्पइ निग्गंथाण वा निग्गंधीण वा तओ वत्था धारित वा परिहरितए वा, त० - जंगिए भंगिए खोमिए १, कप्पर निग्गंथाण वा निग्गंधीण वा तथ पाया धारित वा परिहरित्तर वा त० - लाउयपादे वा दारुयपादे वा मट्टियापादे वा (सू० १७०) तिङि ठाणेहि वत्थं धरिज्जा, त० - हरिवत्तिय दुर्गुछावत्तिय परीसहवत्तिय (सू० १७१) तओ आयरक्खा पं० त० धम्मियाप पडिचोयणाए पडिचोपत्ता भवइ तुसिणिए वा सिया उठेत्ता वा आयाए पगंतमंतमवक्क मेज्जा । निग्गंथस्स ण गिलाय - माणस्स कप्पंति तओ वियडदत्तीओ पडिगाहित्तए, तंजहा-उक्कोसा मज्झिमा जहन्ना (सू० १७२) । 'तओ पुरी'त्यादि सुवोध, नवरमेते यथोत्तरं प्रधाना इति । तेषामेव वाह्यां सम्पदं सूत्रद्वयेनाह - 'कप्पती 'ति कल्पते - युज्यते युक्तमित्यर्थः, 'धारित 'त्ति धर्त्तु परिग्रहे 'परिहर्त्ती' परिभोक्तुमिति, 'ज' गिय' जङ्गमजमौर्णिकादि 'भ' गिय' अतसीमय' 'खोमिय' कार्पासिकमिति । अलाबुपात्रं - तुम्बकं दारुपात्र - काष्ठमयं मृत्तिकापात्र - मृण्मय शराववाघटिकादि, शेषं सुगमम् । वस्त्रग्रहणकारणान्याह - 'तिही 'त्यादि, ही-लज्जा संयमो वा प्रत्ययो - निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा - प्रवचनखिसा विकृतादर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत्तथा, एवं परीपहाः शीतो For Private & Personal Use Only सू० १६८-१६९१७०-१७११७२ । ॥१८५॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy