________________
वेदनं वेदना-स्वभावेनोदीरणाकरणेन वोदयाविलकाप्रविष्टस्य कर्मणोऽनुभवनमिति भावः, सा च ज्ञानावरणीयादिकर्मापेक्षया-N ऽष्टविधाऽपि विपाकोदयप्रदेशोदयापेक्षया द्विविधाऽपि आभ्युपगमिकी-शिरोलोचादिका औपक्रमिकी-रोगादिजनितेत्येवं द्विवि
धाऽपि वेदनासामान्यादेकवेति ।। अनुभूतरसं कर्म प्रदेशेभ्यः परिशटतीति वेदनानन्तरं कर्मपरिशाटनरूपां निर्जरां निरूपयन्नाह LON -- 'एगा निज्जर ति निर्जरणं निजरा विशरणं परिशटनमित्यर्थः, सा चाऽष्टविधकर्मापेक्षयाऽष्टविधाऽपि द्वादशविधतपो
जन्यत्वेन द्वादश विधाऽपि अकामक्षुत्पिपासाशीताऽऽतपदंशमशकमलसहनवयपर्यधारणाघनेकविधकारणजनितत्वेनानेकविधापि द्रव्यतो वस्त्रादेर्भावतः कर्मणामे द्विधापि वा निजरासामान्यादेकैवेति । ननु निर्जरामोक्षयोः कः प्रतिविशेषः ? उच्यते, AI देशतः कर्मक्षयो निर्जरा सर्वतस्तु मोक्ष इति ॥ इह जीवो विशिष्टनिर्जराभाजनं प्रत्येकशरीरावस्थायामेव भवति न साधारणशरीरावस्थायामतः प्रत्येकशरीरावस्थस्य जीवस्य स्वरूपनिरूपणायाह-एगे जीवे इत्यादि, अथवा उक्ताः सामान्यतः प्रस्तुतशास्त्रव्युत्पादनीया जीवादयो नत्र पदार्थाः, साम्प्रतं जीवपदार्थ विशेषेण निरूपयन्नाह
पगे जोवे पाडिकपणं सरीरएणं (सू० १७) एगा जीवाणं अपरिआइत्ता विगुब्वणा (सू० १८) एगे मणे (सू० १९) पगा वई (सू० २०) एगे कायवायामे (४० २१) एगा उपपा (सु० २२) पगा वियती (सू० २३) पगा वियच्चा (सू०२४) एगा गती (सू० २५) एगा आगती (सू० २६) पगे चयणे (सू. २७) पगे उववाए (सू० २८) पगा तक्का (सू० २९) एगा सन्ना (सू० ३०) एगा मन्ना (सू० ३१) एगा विन्नू (सू. ३२) एगा वेयणा (सू० ३३) पगा छेयणा (सू० ३४) एगा मेयणा (सू०३५) पगे मरणे अंतिमसारीरियाणं (सू०३६) पगे संसुद्धे अहाभूए पत्ते (सू०३७) पगे दुक्खे जीवाणं एगभूए (सू०३८) एगा अहम्मपडिमा जं से आया परिकिले सति (सू० ३९) एगा धम्मपडिमा जे से आया पज्जवजाए (सू० ४०) पगे मणे
Hollola
OM
Jan Education Interna
For Privals & Personal use only
P
ainelibrary.org
IT