________________
सू० १६४-१६५।
श्रोस्थानाङ्ग
सूत्रदीपिका
वृत्तिः ।
॥१७८॥
दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्यया अवध्यादिप्रत्यक्षरूपा दिक्त्रये न सन्त्येव, भवप्रत्ययावधिपक्षे(क्षेत्रे) तु नारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयो वैमानिका अधोऽवधय एकेन्द्रियविकलेन्द्रियाणां त्ववधि - स्त्येवेति । यथोक्तानि च गत्यादिपदानि सानामेव सम्भवन्तीति सम्बन्धात् सान् निरूपयन्नाह
तिविहा तसा पं० त-तेउकाइया वाउकाइया ओराला तसा पाणा, तिविहा थावरकाइया पं० तं-पुढविकाइया आउकाइया वणस्सइकाइया (सू० १६४) ।
'तिविहे'त्यादि स्पष्ट, किन्तु त्रस्यन्तीति त्रसाः-चलनधर्माणः, तत्र तेजोवायवो गतियोगात् त्रसाः, उदाराःस्थूलाः, 'त्रसा'इति त्रसनामकर्मोदयवर्तित्वात् , 'प्राणा'इति व्यक्तीच्छ्वासादिप्राणयोगाद् द्वीन्द्रियादयस्तेऽपि गतियोगादेव असा इति । उकूताः त्रसाः, तद्विपर्ययमाह-'तिविहे'त्यादि, स्थानशीलत्वात् स्थावरनामकर्मोदयाच्च स्थावराः, शेष व्यक्तम् । इह च पृथिव्यादयः प्रायोऽगुलासङ्ख्येयभागमात्रावगाहनत्वात् अच्छेद्यादिस्वभावा व्यवहारतो भवन्तीति तत्प्रस्तावानिश्चयाच्छेद्यादीनष्टभिः सूत्रैराह
तओ अच्छेज्जा पं० त०-समए पपसे परमाणू १, एवमभेज्जा २ अडझा ३ अगिज्झा ४ अणडूढा ५ अमज्झा ६ अपएसा ७ । तओ अविभाइमा ५० त०-समए पपसे परमाणू ८ (सू० १६५) । अज्जोत्ति समणे भगव महावीरे गोतमादी समणे निग्गंथे आमंतेत्ता एवं वदासी-किंभया पाणा? समणाउसो !, गोयमाई समणा वदंति णमंसंति निग्गंथा समण भगवं महावीर उवसंकमंति, उपसंकमित्ता वंदित्ता णमंसित्ता एवं वयासी-णो खलु वयं देवाणुप्पिया! एयम? जाणामो वा पासामो वा, त जइ ण देवाणुप्पिया एयमट्ट णो गिलायति परिकहित्तए त इच्छामो ण देवाणुप्पियाण अंतिए एयम? जाणित्तए, अज्जोत्ति समणे भगव
00000000000000000000000000000000000000000000000000000
॥२७८॥
Jan Education
For Private & Fersonal use only
www.jainelibrary.org