________________
श्रीस्थानाङ्गसूत्र
दीपिका वृत्तिः ।
॥१७८॥
Jain Education Intern
तओ नियंडा णोसण्णोवउत्ता पं० त०-पुलाए नियंठे सिणाते । तओ जियठा सण्णणोसण्णोवउत्ता पं० त०वउसे पडि सेवणाकुसीले कसायकुसीले । (सू० १५८) । तओ सेहभूमीओ पं० त०-उक्कोसा मज्झिमा जहन्ना, उक्कोसा छम्मासा, मज्झिमा चउमासा, जहण्णा सत्तराइ दिया । तओ थेरभूमीओ पं० त०-जाइथेरे सुत्तथेरे परियायथेरे, सविसजाए समणे णिग्गंथे जाइथेरे, ठाणंगसमवायधरे समणे निग्गंथे सुयथेरे, वीसवासपरियाए समणे निर्गथे परियायथेरे (सू० १५९) ।
'ओ' इत्यादि, निर्गता ग्रन्थाद् वाह्याभ्यन्तरादिति निर्ग्रन्थाः - संयताः, 'नो' नैव संज्ञायाम् - आहाराद्यभिलापरूपायां पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता ये ते नोज्ञोपयुकाः, तत्र पुलाको - लब्ध्युपजीवनादिना संयमासारताकारको वक्ष्यमाणलक्षणः, निर्ग्रन्थः-उपशान्तमोहः क्षीणमोहो वेति, स्नातको घातिकर्ममलक्षालनावाप्तशुद्धज्ञानस्वरूपः ॥ तथा त्रय एव संज्ञोपयुक्ता नोसंज्ञोपयुकाश्चेति सङ्कीर्णस्वरूपाः, तथास्वरूपत्वात् तथा चाह-'सणणोसण्णोवउत्त'त्ति, संज्ञा च-आहारादिविषया नोसंज्ञा च तदभावलक्षणा संज्ञानोसंज्ञे तयोरुपयुक्का इति विग्रहः, पूर्वह्रस्वता च प्राकृतत्वादिति, तत्र कुश:- शरीरोपकरणविभूपादिना शवलचारित्रपटः प्रतिसेवनया मूलगुणादिविषयया, कुत्सितं शीलं यस्य स तथा एवं कपायकुशील इति ।। निर्ग्रन्थावारोपितव्रताः केचिद भवन्तीति व्रतारोपणकालविशेषानाह-'तओ सेहे त्यादि सुगम', किन्तु 'संहे'त्ति 'षिधू संराद्धा' वितिवचनात् सेध्यते - निष्पाद्यते यः स सेधः शिक्षां वाsata इति शैक्षः, तस्य भूमयो- महाव्रतारोपणकाललक्षणाः अवस्थापदव्य इति से भूमयः शैक्षभूमयो वेति, अयमभिप्रायः- उत्कर्षतः पभिर्मासैरुपस्थाप्यते न तानतिक्राम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवैगृहीतशिक्षत्वादिति, उक्तं च- "सेहस्स
For Private & Personal Use Only
सू० १५८-१५९ ।
॥ १७० ॥
www.jainelibrary.org