SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । పావు వంచించించిన सू०१५९-१६०। ॥१७॥ చివరి చివరి చివరి వరించిన तिनि भूमी, जहन्न तह मज्झिमा य उक्कोसा । राइंदिसत्त चउमासिगा य छम्मासिया चेव ॥१॥"त्ति, आसु चाय व्यवहारोक्तो विभाग:-"पुन्बोवट्ठपुराणे, करणजयट्ठा जहन्निया भूमी । उकोसा दुम्मेहं, पडुच्च अस्सदहाण च ॥१॥ एमेव य मज्झिमगा, अणहिज्जते असइहंते य । भावियमेहाविस्सवि, करणजयट्ठा य मज्झिमगा ॥२॥"त्तिा शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भू मनिरूपणायाह-'तओ थेरे' इत्यादि कण्ठय, नवरं स्थविरो-वृद्धस्तस्य भूमयः-पदव्यः स्थविरभूमय इति, जाति:-जन्म श्रुतम्-आगमः पर्यायः-प्रवज्या तैः स्थविरा-वृद्धा ये ते तथोका इति, भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति, एतेषां न त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेयानि, यत उक्त व्यवहारे"-आहारे उवही सिज्जा, संथारे खेत्तसंकमे । किइच्छंदाणुवत्तीहिं, अणुकंपइ थेरगं ॥१॥ उहाणासणदाणाई, जोगाहारप्पसंसणा । नीयं सेज्जाइ णिद्देसवत्तित्ते पूयए सुयं ॥२॥ उहाण वंदण चेव, गहण दंडगस्स य । अगुरुणोऽवि य निदेसे, तइयाए पवत्तए ॥३॥"त्ति, स्थविरा इति पुरुषप्रकारा उक्ताः , तदधिकारात् पुरुषप्रकारानेवाह__ तओ पुरिसजाया पं० त०-सुमणे दुम्मणे णोसुमणेणोदुम्मणे १, तओ पुरिसजाया पं० त०-गंता णामेगे सुमणे भवइ, गंता णामेगे दुम्मणे भवइ, गंता णामेगे णोसुमणेणोदुम्मणे भवइ २, तओ पुरिसजाया पं० त०जामीतेगे सुमणे भवइ, जामीतेगे दुम्मणे भवइ, जामीतेगे णोसुमणेणोदुम्मणे भवइ ३, एवं जाइस्लामीतेगे सुमणे भवर, जाइस्सामीतेगे दुम्मणे भवइ, जाइस्सामीतेगे जोसुमणेणोदुम्मणे भवइ ३४, तओ पुरिसजाया पं० २०-अगता णामेगे सुमणे भवइ ३५, तओ पुरिसजाया ५० त०-ण जामि एगे सुमणे भवइ ३६, तओ पुरिसजाया पं० त० ॥१७॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy