________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥१६८॥
Jain Education Intern
सवण्यात ०-पढमे वप मज्झिमे वप पच्छिमे वप, एसो चैव गमो णेयव्वो, जाव केवलणाणंति (सू० १५५) ।
'तओ जामे 'त्यादि स्पष्टम्, नवरं यामो - रात्रेर्दिनस्य च चतुर्थभागो यद्यपि प्रसिद्धस्तथापीह त्रिभाग एव विवक्षितः पूर्वरात्रमध्यरात्रापररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते, एवं दिनस्यापि, अथवा चतुर्थभाग एव सः, किन्त्विह चतुर्थो न विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितम्, सुगम, नवरं, 'जावत करणादिद दृश्य - ' केवल बोहिं बुज्झेज्जा, मुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा, केवल बंभ
वासमावसेज्जा एवं संजमेण संजमेज्जा, संवरेण संवरेज्जा, आभिणिवोहियणाण उप्पाडेज्जा" इत्यादि । यथा कालविशेषे धर्म्मप्राप्तिरेवं वयोविशेषेऽपीति तन्निरूपणतस्तद्धर्मविशेषप्रतिपत्तीराह - 'तओ वयेत्यादि स्पष्ट, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् त्रिधा - बालमध्यमवृद्धत्वभेदादिति, वयोलक्षण ं चेदम्-"आषोडशाद् भवेद् बालो, यावत्क्षीरान्नवर्त्तकः । मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते || १ ||” शेषं प्राखत् ॥ उक्तानेव धर्मविशेषांस्त्रिधा बोधिशब्दाभिधेयान् १ बोधिमतो २ बोधिविपक्षभूतं मोहं ३ तद्वतच ४ सूत्रचतुष्टयेनाऽऽह —
तिविहा बोही प ० ० णाणबोही दंसणबोही चरितबोही १, तिविहा बुद्धा प०त० णाणबुद्धा दंसणबुद्धा चरित्तबुद्धा २ (एव बुद्धा २) एवं मोहे ३ मूढा ४ (सू० १५६ ) । तिविहा पव्वज्जा पं० त० - इहलोगपडिबद्धा परलोगपडिबद्धा दुहतोपडिबद्धा, तिविहा पव्वज्जा पं० त० पुरतो पडिबद्धा मग्गतो पडिबद्धा दुहतो पडिबद्धा, तिविहा पव्वज्जा पं० त ं०-तुयावइत्ता पुयावइत्ता बुयावइत्ता, तिविहा पव्वज्जा पं० त०-उवातपव्वज्जा अक्खातपव्वज्जा संगार - पव्वज्जा ( सू० १५७) ।
For Private & Personal Use Only
सू० १५५-१५६१५७ ॥
॥१६८॥
www.jainelibrary.org