SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सू०१५३ । श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१६६॥ त्रिधाऽऽह-तत्र ज्ञान चासौ लोकश्चेति ज्ञानलोकः, भावलोकता चास्य क्षायिकक्षायोपशमिकभावरूपत्वात् , क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वात् , उक्तंच-"ओदइए उवसमिए य, खइए य तहा खओवसमिए य । परिणामसन्निवाए य, छबिहो भावलोओ ॥१॥"त्ति, एवं दर्शनचारित्रलोकावपीति ॥ अथ क्षेत्रलोक त्रिधाऽऽह'तिविहे' इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नव योजनशतानि यावत् ज्योतिश्चक्रस्योपरितलः तावत् तिर्यग्लोकस्ततः परत ऊर्श्वभागस्थितत्वात् ऊर्ध्वलोको देशोनसप्तरज्जुप्रमाणो रुचकस्याधस्तनप्रतरस्याधो नवयोजनशतानि यावत्तिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोकः सातिरेकसप्तरज्जुप्रमाणः, अधोलोकोयलोकयोमध्ये अष्टादशयोजनशतप्रमाणतिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्रकारान्तरेण चायं गाथाभिर्व्याख्यायते-"अहवा अहपरिणामो, खेत्तणुभावेण जेण ओसन्न । अमुहो अहोत्ति भणिओ, दव्वाण तेणऽहोलोगो ॥१॥" उइद उवरिंज ठिय, सुहखेत्तं खेत्तओ य दव्वगुणा । उप्पज्जति मुभा वा, तेण तओ उइढलोयोत्ति ॥२॥" मज्झणुभावं खेत्त, ज त तिरियंति वयणपज्जवओ। भण्णइ तिरिय विसाल, अओ य तं तिरियलोगोत्ति ॥३॥" लोकस्वरूपनिरूपणानन्तरं तदाधेयानां चमरादीनां 'चमरस्सेत्यादिना अच्चुयलोगवालाण'मित्येतदन्तेन ग्रन्थेन पर्षदो निरूपयति-- चमरस्स ण असुरिंदस्स असुरकुमाररण्णो तओ परिसा पण्णत्ता, त-समिया चंडा जाया, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया, चमरस्स ण असुरिंदस्स असुरकुमाररण्णो सामाणियाण देवाण तओ परिसाओं पं० त०-समिया० जहेव चमरस्स, एवं तायत्तीसगाण वि, लोगपालाण ॥१६६॥ तओ परमझिमिया चंडा बारकुमाररण्णो तो Jain Education For Privals & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy