________________
सू०१५३ ।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१६६॥
त्रिधाऽऽह-तत्र ज्ञान चासौ लोकश्चेति ज्ञानलोकः, भावलोकता चास्य क्षायिकक्षायोपशमिकभावरूपत्वात् , क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वात् , उक्तंच-"ओदइए उवसमिए य, खइए य तहा खओवसमिए य । परिणामसन्निवाए य, छबिहो भावलोओ ॥१॥"त्ति, एवं दर्शनचारित्रलोकावपीति ॥ अथ क्षेत्रलोक त्रिधाऽऽह'तिविहे' इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नव योजनशतानि यावत् ज्योतिश्चक्रस्योपरितलः तावत् तिर्यग्लोकस्ततः परत ऊर्श्वभागस्थितत्वात् ऊर्ध्वलोको देशोनसप्तरज्जुप्रमाणो रुचकस्याधस्तनप्रतरस्याधो नवयोजनशतानि यावत्तिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोकः सातिरेकसप्तरज्जुप्रमाणः, अधोलोकोयलोकयोमध्ये अष्टादशयोजनशतप्रमाणतिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्रकारान्तरेण चायं गाथाभिर्व्याख्यायते-"अहवा अहपरिणामो, खेत्तणुभावेण जेण ओसन्न । अमुहो अहोत्ति भणिओ, दव्वाण तेणऽहोलोगो ॥१॥" उइद उवरिंज ठिय, सुहखेत्तं खेत्तओ य दव्वगुणा । उप्पज्जति मुभा वा, तेण तओ उइढलोयोत्ति ॥२॥" मज्झणुभावं खेत्त, ज त तिरियंति वयणपज्जवओ। भण्णइ तिरिय विसाल, अओ य तं तिरियलोगोत्ति ॥३॥" लोकस्वरूपनिरूपणानन्तरं तदाधेयानां चमरादीनां 'चमरस्सेत्यादिना अच्चुयलोगवालाण'मित्येतदन्तेन ग्रन्थेन पर्षदो निरूपयति--
चमरस्स ण असुरिंदस्स असुरकुमाररण्णो तओ परिसा पण्णत्ता, त-समिया चंडा जाया, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया, चमरस्स ण असुरिंदस्स असुरकुमाररण्णो सामाणियाण देवाण तओ परिसाओं पं० त०-समिया० जहेव चमरस्स, एवं तायत्तीसगाण वि, लोगपालाण
॥१६६॥
तओ परमझिमिया चंडा बारकुमाररण्णो तो
Jain Education
For Privals & Personal use only
www.jainelibrary.org