________________
श्रीस्थानाङ्ग
दीपिका
वा-देवगतिलक्षण धारयन्तीति भवधारणीयानि तानि च तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थ चेद, तस्य लक्षप्रमाणत्वात् , 'उक्कोसेण"ति उत्कर्षेण, न तु जघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽगुलासङ्ख्येयभागमात्रत्वादिति, शेषं कण्ठयमिति । अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता तत्प्रतिबद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह-'तओ'इत्यादि, कालेन-प्रथमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाधीयन्ते, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेष स्पष्टम् ॥ इति त्रिस्थानकस्य प्रथमोदेशको विवरणतः समाप्तः ॥
वृत्तिः ।
0000000000000000000000000000000000000000000000000000000
व्याख्यातः प्रथमोद्देशकः, तदनन्तरं द्वितीयः प्रारभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोदेशके जीवधर्माः प्राय उक्ताः, इहापि प्रायस्त एवेति । इत्थंसम्बन्धस्यास्येदमादिसूत्रम्__नमो सुयदेवयाए ॥ तिविहे लोए पं० त०-णामलोए ठवणलोए दब्बलोए, तिविहे लोए पं० २०-णाणलोए दसणलोए चरित्तलोए, तिविहे लोए पं० त०-उइढलोए अहोलोए तिरियलोए (सू० १५३)।
तिविहे' इत्यादि, अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेण चन्द्रप्रज्ञप्त्यादिग्रन्थस्वरूपमुक्तमिह च चन्द्रादीनामेवार्थानामाधारभूतस्य लोकस्य स्वरूपमभिधीयत इत्येवंसम्बन्धवतोऽस्य सूत्रस्य व्याख्या- लोक्यते केवलालोकेनेति लोकः, नामस्थापने इन्द्रसूत्रवत् , द्रव्यलोकोऽपि तथैव, नवरं ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि जीवाजीवरूपाणि रूप्यरूपीणि सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, भावलोक
100000000000000000000000000000000000000000000000000000६
॥१६५॥
Jan Education
For Private & Personal use only
www.jainelibrary.org