________________
श्रोस्थानाङ्ग
सू०१५१-१५२।
सूत्रदीपिका
वृत्तिः ।
॥१६॥
कप्पेसु विमाणा तिवन्ना प० त०-किण्हा नीला लोहिच्चा, आणयपाणयारणच्चुपसु णं कप्पेसु देवाणं भवधारणीयसरीरगा उक्कोसेण तिपिण रयणीओ उढ़ उच्चत्तेणं पण्णत्ता (सू० १५१) । तओ पण्णत्तीओ कालेणं अहिज्जति, तं-चंदपण्णत्ती सूरपण्णत्ती दीवसागरपण्णत्ती (सू० १५२) । तिट्ठाणस्स पढमो उद्देसो सम्मत्तो ।
'तओ'इत्यादि, 'निःशीला' निर्गतशुभस्वभावाः दुःशीला इत्यर्थः, एतदेव प्रपच्यते-'निर्वता:' अविरताः प्राणातिपातादिभ्यो 'निर्गुणा' उत्तरगुणाभावात् 'निम्मेर'त्ति निर्मर्यादाः प्रतिपन्नापरिपालनादिना, तथा प्रत्याख्यान च नमस्कारसहितादि, पौषधः-पर्वदिनमष्टम्यादि तत्रोपवासः-अभक्तार्थकरण स च, तौ निर्गतौ येषां ते निष्प्रत्याख्यानपौषधोपवासाः 'कालमासे'मरणमासे 'काल"मरणमिति, 'णेरइयत्ताएत्ति पृथिव्यादित्वव्यवच्छेदार्थ, तत्र धेकेन्द्रियतया तदन्येऽप्युत्पद्यन्ते इति, तत्र राजानः-चक्रवर्त्तिवासुदेवाः माण्डलिकाः-शेषा राजानः, ये च महारम्भाःपञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेष कण्ठयम् ॥ अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उत्पद्यन्ते तानाह-'तओ' इत्यादि सुगम', केवल राजानः-प्रतीताः परित्यक्तकामभोगाः-सर्वविरताः, एतच्चोत्तरपदयोरपि सम्बन्धनीय, सेनापतयः-सैन्यनायकाः, प्रशास्तारो-लेखाचार्यादयः, धर्म शास्त्रपाठका इति क्वचित् ॥ अनन्तरोक्तसर्वार्थसिद्धविमानसाधाद् विमानान्तरनिरूपणायाह-'बभेत्यादि, इह च "किण्हा नीला लोहिय'त्ति, पुस्तकेष्वेवं त्रैविध्य दृश्यते, स्थानान्तरे च लोहितपीतशुक्लत्वेनेति, यत उक्त-"सोहम्मे पंचवन्ना, एकगहाणी य जा सहस्सारो । दो दो कप्पा तुल्ला, तेण परं पुंडरीयाई ॥१॥"ति, अनन्तरं विमानान्युक्तानि तानि च देवशरीराश्रया इति देवशरीरमान त्रिस्थानकानुपात्याह-'आणये'त्यादि भवं-जन्मापि यावद् धार्यन्ते भवं
2000000000000000000000000000000000000000000000000000000000
॥१६४॥
Jain Education
For Private & Personal use only
www.iainelibrary.org