________________
सू०१५० ।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
सकलद्वीपमध्यमः, सर्वार्थसिद्ध विमानं पञ्चानामनुत्तराणां मध्यममिति । सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे नरकेन्द्रकः पञ्चचत्वारिंशद्योजनलक्षाणि, समयः कालः तत्सत्तोपलक्षित क्षेत्र समयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद् - अल्पो योजनाष्टकबाहल्यपञ्चचत्वारिंशल्लक्षविष्कम्भात् प्राग्भार:-पुद्गलनिचयो यस्याःसेपत्ताग्भाराऽष्टममृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महापाग्भारा, अत्यादिसहस्राधिकयोजनलक्षबाहल्यत्वात् , तथाहि-"पढमाऽसीइसहस्सा, बत्तीसा अट्ठबीस बीसा य । अट्ठार सोलस य अठ्ठ, सहस्स लक्खोवरि कुज्जा ॥१॥"त्ति, विष्कम्भस्तु तासां क्रमेण एकाद्याः सप्तान्ता रज्जव इति, अथवेपत्प्रग्भारा मनागवनतत्वादिति॥ प्रकृत्या-स्वभावेनोदकरसेन युक्ता इति, क्रमेण चैते द्वितीय तृतीयान्तिमाः। प्रथमद्वितीयान्तिमाः समुद्रा बहुजलचराः अन्ये त्वल्पजलचरा इति, उक्त च-"लवणे उदगरसेसु य, महोरया यरा मच्छकच्छहा भणिया । अप्पा सेसेसु भवे, न य ते णिम्मच्छया भणिया ॥११॥" अन्यच्च-"लवणे कालसमुद्दे, सयंभुरमणे य होति मच्छा उ। अवसेससमुद्देमुं, न हुँति मच्छा न मयरा य ॥२॥" 'नस्थित्ति पउरभावं पडुच्च न उ सव्वमच्छपडिसेहो त्ति क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्ते तानाह
तो लोए णिस्सीला णिव्वया णिग्गुणा णिम्मेरा णिप्पच्चक्खाणपोसहोववासा कालमासे काल किच्चा अहे सत्तमाए पुढवीए अपइहाणे णरए णेरइयत्ताए उबवति, त-रायाणो मंडलीया जे य महारंभा कोडंबी । तओ लोए सुसीला सुब्धया सग्गुणा समेरा सपच्चक्खाणपोसहोववासा कालमासे काल किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवति, त-रायाणो परिचत्तकामभोगा सेणावई पसत्थारो (सू० १५०)। बंभलोगलंतएसु णं
॥१६३॥
Jain Education Internat
For Private & Personal use only
www.jainelibrary.org