________________
०१४७-१४८
श्रीस्थानाङ्गसूत्रदीपिका
वृत्तिः ।
॥१६॥
स्फुटं, नवरं द्वितीयायां पृथिव्यां विनामिकायामित्याह-शर्कराप्रभायामित्येवं योजनीय, नरकपृथिव्याधिकारान्नरकनारकविशेषस्वरूपनरूपणाय सूत्रत्रयमाह
पंचमाए ण धूमप्पभाए पुढवीए तिणि णिरयावाससयसहस्सा ५०, तिनु ण पुढवीसु णेरइयाण उसिणवेयणा पं० त०- पढमाए दोच्चाए तच्चाए, तिसु ण पुढवीसु णेरइया उसिणवेयण पञ्चणुभवमाणा विहरंति, त-पढमाए दोच्चाए तच्चाए (सू० १४७) । तओ लोगे समा सपक्खि सपडिदिसि पं० त०-अपइट्टाणे परए जंबूद्दीवे दीवे सव्वट्ठसिद्धे महाविमाणे, तओ लोए समा सपक्खि सपडिदिसिं पं० त०-सीमंतए नरए समयखेत्ते ईसीपभारा पुढवी (सू० १४८) तओ समुद्दा पगईए उदगरसेणं पं० त०-कालोदे पुक्खरोदे सयंभूरमणे३, तओ समुद्दा बहुमच्छकच्छभाइण्णा पं० त०-लवणे कालोदे सयभूरमणे (सू० १४९) ।
'पंचमाए इत्यादि, सुबोध कवलं. 'उसिणवेयणत्ति तिसणामुष्णस्वभावत्वात् , तिसृषु नारका उष्णवेदना इत्युक्त्वापि यदुच्यते नैरयिका उष्णवेदनां प्रत्यनुभवन्तो बिहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् ॥ नरकपृथिवीनां क्षेत्रस्वभावानां प्राकस्वरूपमुक्तमथ क्षेत्राधिकारात् क्षेत्रविशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह'तओ'इत्यादि, त्रीणि लोके समानि-तुल्यानि योजनलक्षप्रमाणत्वात् न च प्रमाणत एवात्र समत्वमपि तु औत्तराधर्यव्यवस्थितया समश्रेणितयाऽपीत्यत आह-'सपक्खि मित्यादि, पक्षाणां-दक्षिणवामादिपार्थानां सदृशता-समता सपक्षमित्यव्ययीभावः तेन समपार्श्वतया समानीत्यर्थः, वारस्तु प्राकृतत्वात् , तथा च प्रतिदिशां-विदिशां सदृशता सप्रतिदिक् तेन समप्रतिदिकूतयेत्यर्थः, अप्रतिष्ठानः सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा जम्बूद्वीपः
చివరిసారించిందని వివరించండి
॥१६२॥
అం అమ చిమ చిమ చిమ
Jain Education
For Private & Personal use only
www.jainelibrary.org