________________
श्रीस्थानाङ्ग
सूत्र
दीपिका
वृत्तिः ।
॥१५९॥
Jain Education Internat
तिविहा वणस्सइकाइया पं० त० - संखेज्जजीविया असंखेजजीविया अनंतजीविया (सू० १४९) जंबुद्दीवे दीवे भारहे वासे तओ तित्था पं० त० - मागधे वरदामे पभासे, एवं परवर वि, जंबुद्दीवे दीवे महाविदेहे वाले पगमेगे कट्टिविजये तओ तित्था पं० त०-मागहे वरदामे प्रभासे ३ एवं धायइसंडे दीवे पुरच्छिमद्धेवि ६, पच्चत्थि - मद्धेवि ९, पुक्खरवरदीवड्ढपुरच्छिमद्धेवि १२, पच्चत्थिमद्धेवि १५ (सू० १४२ ) ।
'तिविहे 'त्यादि, तृणवनस्पतयो बादरा इत्यर्थः, सख्यातजीविकाः - सङ्ख्यातजीवाः, यथा नालिकाबद्धकुसुमानि जात्यादीनीत्यर्थः, असङ्ख्यातजीविका यथा निम्बाम्रादीनां मूलकन्दस्कन्धत्वक्छाखाप्रवालाः, अनन्तजीविकाःपनकादय इति, इह 'प्रज्ञापना' सूत्राणीत्थ - " जे केई नालियाबद्धा, पुप्फा संखेज्जजीविया भणिया" इत्यादि ॥ अनन्तरं वनस्पतय उक्तास्ते च जलाश्रया बहवो भवन्तीतिसम्बन्धाज्जलाश्रयाणां तीर्थानां निरूपणायाह- 'ज' बुद्दीवे' इत्यादिपञ्चदशसूत्री साक्षादतिदेशतश्च सुगमा च, केवल तीर्थानि चक्रवर्त्तिनः समुद्रशीतादिमहानद्यवतारलक्षणानि तम्नामक देवनिवासभूतानि, तत्र भरतैरावतयोस्तानि पूर्वदक्षिणापरसमुद्रेषु क्रमेणेति, विजयेषु शीताशीतोदामहानद्योः पूर्वादिक्रमेणैवेति । जम्बूद्वीपादौ मनुष्यक्षेत्रे सन्ति तीर्थानि प्ररूपितानि, अधुना तत्रैव सन्तं कालं त्रिस्थानको - पयोगिनं सूत्रपञ्चदशन साक्षादतिदेशाभ्यां निरूपयन्नाह -
जम्बूद्दीवे दीवे भर हेरवपसु वासेसु तीयाए उस्सप्पिणीए सुसमाए समाप् तिन्नि सागरोबमकोडाकोडीओ कालो होत्था १, एवं ओसप्पिणीए णवर पण्णत्ते २ आगमिस्साए उस्सप्पिणीप भविस्सर ३, एवं धायइसंडे पुरच्छिमद्धे पच्चत्थिमद्धेवि ९, एवं पुक्खरवरदीवडूढपुरच्छिमद्धे पच्चत्थिमद्धेवि कालो भाणियव्यो १५ । जंबुद्दीवे दीवे भरहेरचासु
For Private & Personal Use Only
सू० १४१-१४२ ।
॥१५२॥
www.jainelibrary.org